Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वशान्तिकृत् sarvaśāntikṛt, m.

Referencia(s) (en inglés): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominativo सर्वशान्तिकृत् sarvaśāntikṛt
सर्वशान्तिकृतौ sarvaśāntikṛtau
सर्वशान्तिकृतः sarvaśāntikṛtaḥ
Vocativo सर्वशान्तिकृत् sarvaśāntikṛt
सर्वशान्तिकृतौ sarvaśāntikṛtau
सर्वशान्तिकृतः sarvaśāntikṛtaḥ
Acusativo सर्वशान्तिकृतम् sarvaśāntikṛtam
सर्वशान्तिकृतौ sarvaśāntikṛtau
सर्वशान्तिकृतः sarvaśāntikṛtaḥ
Instrumental सर्वशान्तिकृता sarvaśāntikṛtā
सर्वशान्तिकृद्भ्याम् sarvaśāntikṛdbhyām
सर्वशान्तिकृद्भिः sarvaśāntikṛdbhiḥ
Dativo सर्वशान्तिकृते sarvaśāntikṛte
सर्वशान्तिकृद्भ्याम् sarvaśāntikṛdbhyām
सर्वशान्तिकृद्भ्यः sarvaśāntikṛdbhyaḥ
Ablativo सर्वशान्तिकृतः sarvaśāntikṛtaḥ
सर्वशान्तिकृद्भ्याम् sarvaśāntikṛdbhyām
सर्वशान्तिकृद्भ्यः sarvaśāntikṛdbhyaḥ
Genitivo सर्वशान्तिकृतः sarvaśāntikṛtaḥ
सर्वशान्तिकृतोः sarvaśāntikṛtoḥ
सर्वशान्तिकृताम् sarvaśāntikṛtām
Locativo सर्वशान्तिकृति sarvaśāntikṛti
सर्वशान्तिकृतोः sarvaśāntikṛtoḥ
सर्वशान्तिकृत्सु sarvaśāntikṛtsu