Sanskrit tools

Sanskrit declension


Declension of सर्वशासा sarvaśāsā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशासा sarvaśāsā
सर्वशासे sarvaśāse
सर्वशासाः sarvaśāsāḥ
Vocative सर्वशासे sarvaśāse
सर्वशासे sarvaśāse
सर्वशासाः sarvaśāsāḥ
Accusative सर्वशासाम् sarvaśāsām
सर्वशासे sarvaśāse
सर्वशासाः sarvaśāsāḥ
Instrumental सर्वशासया sarvaśāsayā
सर्वशासाभ्याम् sarvaśāsābhyām
सर्वशासाभिः sarvaśāsābhiḥ
Dative सर्वशासायै sarvaśāsāyai
सर्वशासाभ्याम् sarvaśāsābhyām
सर्वशासाभ्यः sarvaśāsābhyaḥ
Ablative सर्वशासायाः sarvaśāsāyāḥ
सर्वशासाभ्याम् sarvaśāsābhyām
सर्वशासाभ्यः sarvaśāsābhyaḥ
Genitive सर्वशासायाः sarvaśāsāyāḥ
सर्वशासयोः sarvaśāsayoḥ
सर्वशासानाम् sarvaśāsānām
Locative सर्वशासायाम् sarvaśāsāyām
सर्वशासयोः sarvaśāsayoḥ
सर्वशासासु sarvaśāsāsu