| Singular | Dual | Plural |
Nominativo |
सर्वशासा
sarvaśāsā
|
सर्वशासे
sarvaśāse
|
सर्वशासाः
sarvaśāsāḥ
|
Vocativo |
सर्वशासे
sarvaśāse
|
सर्वशासे
sarvaśāse
|
सर्वशासाः
sarvaśāsāḥ
|
Acusativo |
सर्वशासाम्
sarvaśāsām
|
सर्वशासे
sarvaśāse
|
सर्वशासाः
sarvaśāsāḥ
|
Instrumental |
सर्वशासया
sarvaśāsayā
|
सर्वशासाभ्याम्
sarvaśāsābhyām
|
सर्वशासाभिः
sarvaśāsābhiḥ
|
Dativo |
सर्वशासायै
sarvaśāsāyai
|
सर्वशासाभ्याम्
sarvaśāsābhyām
|
सर्वशासाभ्यः
sarvaśāsābhyaḥ
|
Ablativo |
सर्वशासायाः
sarvaśāsāyāḥ
|
सर्वशासाभ्याम्
sarvaśāsābhyām
|
सर्वशासाभ्यः
sarvaśāsābhyaḥ
|
Genitivo |
सर्वशासायाः
sarvaśāsāyāḥ
|
सर्वशासयोः
sarvaśāsayoḥ
|
सर्वशासानाम्
sarvaśāsānām
|
Locativo |
सर्वशासायाम्
sarvaśāsāyām
|
सर्वशासयोः
sarvaśāsayoḥ
|
सर्वशासासु
sarvaśāsāsu
|