Sanskrit tools

Sanskrit declension


Declension of सर्वशास्त्रा sarvaśāstrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशास्त्रा sarvaśāstrā
सर्वशास्त्रे sarvaśāstre
सर्वशास्त्राः sarvaśāstrāḥ
Vocative सर्वशास्त्रे sarvaśāstre
सर्वशास्त्रे sarvaśāstre
सर्वशास्त्राः sarvaśāstrāḥ
Accusative सर्वशास्त्राम् sarvaśāstrām
सर्वशास्त्रे sarvaśāstre
सर्वशास्त्राः sarvaśāstrāḥ
Instrumental सर्वशास्त्रया sarvaśāstrayā
सर्वशास्त्राभ्याम् sarvaśāstrābhyām
सर्वशास्त्राभिः sarvaśāstrābhiḥ
Dative सर्वशास्त्रायै sarvaśāstrāyai
सर्वशास्त्राभ्याम् sarvaśāstrābhyām
सर्वशास्त्राभ्यः sarvaśāstrābhyaḥ
Ablative सर्वशास्त्रायाः sarvaśāstrāyāḥ
सर्वशास्त्राभ्याम् sarvaśāstrābhyām
सर्वशास्त्राभ्यः sarvaśāstrābhyaḥ
Genitive सर्वशास्त्रायाः sarvaśāstrāyāḥ
सर्वशास्त्रयोः sarvaśāstrayoḥ
सर्वशास्त्राणाम् sarvaśāstrāṇām
Locative सर्वशास्त्रायाम् sarvaśāstrāyām
सर्वशास्त्रयोः sarvaśāstrayoḥ
सर्वशास्त्रासु sarvaśāstrāsu