| Singular | Dual | Plural |
Nominativo |
सर्वशास्त्रा
sarvaśāstrā
|
सर्वशास्त्रे
sarvaśāstre
|
सर्वशास्त्राः
sarvaśāstrāḥ
|
Vocativo |
सर्वशास्त्रे
sarvaśāstre
|
सर्वशास्त्रे
sarvaśāstre
|
सर्वशास्त्राः
sarvaśāstrāḥ
|
Acusativo |
सर्वशास्त्राम्
sarvaśāstrām
|
सर्वशास्त्रे
sarvaśāstre
|
सर्वशास्त्राः
sarvaśāstrāḥ
|
Instrumental |
सर्वशास्त्रया
sarvaśāstrayā
|
सर्वशास्त्राभ्याम्
sarvaśāstrābhyām
|
सर्वशास्त्राभिः
sarvaśāstrābhiḥ
|
Dativo |
सर्वशास्त्रायै
sarvaśāstrāyai
|
सर्वशास्त्राभ्याम्
sarvaśāstrābhyām
|
सर्वशास्त्राभ्यः
sarvaśāstrābhyaḥ
|
Ablativo |
सर्वशास्त्रायाः
sarvaśāstrāyāḥ
|
सर्वशास्त्राभ्याम्
sarvaśāstrābhyām
|
सर्वशास्त्राभ्यः
sarvaśāstrābhyaḥ
|
Genitivo |
सर्वशास्त्रायाः
sarvaśāstrāyāḥ
|
सर्वशास्त्रयोः
sarvaśāstrayoḥ
|
सर्वशास्त्राणाम्
sarvaśāstrāṇām
|
Locativo |
सर्वशास्त्रायाम्
sarvaśāstrāyām
|
सर्वशास्त्रयोः
sarvaśāstrayoḥ
|
सर्वशास्त्रासु
sarvaśāstrāsu
|