Sanskrit tools

Sanskrit declension


Declension of सर्वशास्त्रप्रवेतृ sarvaśāstrapravetṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative सर्वशास्त्रप्रवेता sarvaśāstrapravetā
सर्वशास्त्रप्रवेतारौ sarvaśāstrapravetārau
सर्वशास्त्रप्रवेतारः sarvaśāstrapravetāraḥ
Vocative सर्वशास्त्रप्रवेतः sarvaśāstrapravetaḥ
सर्वशास्त्रप्रवेतारौ sarvaśāstrapravetārau
सर्वशास्त्रप्रवेतारः sarvaśāstrapravetāraḥ
Accusative सर्वशास्त्रप्रवेतारम् sarvaśāstrapravetāram
सर्वशास्त्रप्रवेतारौ sarvaśāstrapravetārau
सर्वशास्त्रप्रवेतॄन् sarvaśāstrapravetṝn
Instrumental सर्वशास्त्रप्रवेत्रा sarvaśāstrapravetrā
सर्वशास्त्रप्रवेतृभ्याम् sarvaśāstrapravetṛbhyām
सर्वशास्त्रप्रवेतृभिः sarvaśāstrapravetṛbhiḥ
Dative सर्वशास्त्रप्रवेत्रे sarvaśāstrapravetre
सर्वशास्त्रप्रवेतृभ्याम् sarvaśāstrapravetṛbhyām
सर्वशास्त्रप्रवेतृभ्यः sarvaśāstrapravetṛbhyaḥ
Ablative सर्वशास्त्रप्रवेतुः sarvaśāstrapravetuḥ
सर्वशास्त्रप्रवेतृभ्याम् sarvaśāstrapravetṛbhyām
सर्वशास्त्रप्रवेतृभ्यः sarvaśāstrapravetṛbhyaḥ
Genitive सर्वशास्त्रप्रवेतुः sarvaśāstrapravetuḥ
सर्वशास्त्रप्रवेत्रोः sarvaśāstrapravetroḥ
सर्वशास्त्रप्रवेतॄणाम् sarvaśāstrapravetṝṇām
Locative सर्वशास्त्रप्रवेतरि sarvaśāstrapravetari
सर्वशास्त्रप्रवेत्रोः sarvaśāstrapravetroḥ
सर्वशास्त्रप्रवेतृषु sarvaśāstrapravetṛṣu