| Singular | Dual | Plural |
Nominativo |
सर्वशास्त्रप्रवेता
sarvaśāstrapravetā
|
सर्वशास्त्रप्रवेतारौ
sarvaśāstrapravetārau
|
सर्वशास्त्रप्रवेतारः
sarvaśāstrapravetāraḥ
|
Vocativo |
सर्वशास्त्रप्रवेतः
sarvaśāstrapravetaḥ
|
सर्वशास्त्रप्रवेतारौ
sarvaśāstrapravetārau
|
सर्वशास्त्रप्रवेतारः
sarvaśāstrapravetāraḥ
|
Acusativo |
सर्वशास्त्रप्रवेतारम्
sarvaśāstrapravetāram
|
सर्वशास्त्रप्रवेतारौ
sarvaśāstrapravetārau
|
सर्वशास्त्रप्रवेतॄन्
sarvaśāstrapravetṝn
|
Instrumental |
सर्वशास्त्रप्रवेत्रा
sarvaśāstrapravetrā
|
सर्वशास्त्रप्रवेतृभ्याम्
sarvaśāstrapravetṛbhyām
|
सर्वशास्त्रप्रवेतृभिः
sarvaśāstrapravetṛbhiḥ
|
Dativo |
सर्वशास्त्रप्रवेत्रे
sarvaśāstrapravetre
|
सर्वशास्त्रप्रवेतृभ्याम्
sarvaśāstrapravetṛbhyām
|
सर्वशास्त्रप्रवेतृभ्यः
sarvaśāstrapravetṛbhyaḥ
|
Ablativo |
सर्वशास्त्रप्रवेतुः
sarvaśāstrapravetuḥ
|
सर्वशास्त्रप्रवेतृभ्याम्
sarvaśāstrapravetṛbhyām
|
सर्वशास्त्रप्रवेतृभ्यः
sarvaśāstrapravetṛbhyaḥ
|
Genitivo |
सर्वशास्त्रप्रवेतुः
sarvaśāstrapravetuḥ
|
सर्वशास्त्रप्रवेत्रोः
sarvaśāstrapravetroḥ
|
सर्वशास्त्रप्रवेतॄणाम्
sarvaśāstrapravetṝṇām
|
Locativo |
सर्वशास्त्रप्रवेतरि
sarvaśāstrapravetari
|
सर्वशास्त्रप्रवेत्रोः
sarvaśāstrapravetroḥ
|
सर्वशास्त्रप्रवेतृषु
sarvaśāstrapravetṛṣu
|