Sanskrit tools

Sanskrit declension


Declension of सर्वशास्त्रमय sarvaśāstramaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशास्त्रमयः sarvaśāstramayaḥ
सर्वशास्त्रमयौ sarvaśāstramayau
सर्वशास्त्रमयाः sarvaśāstramayāḥ
Vocative सर्वशास्त्रमय sarvaśāstramaya
सर्वशास्त्रमयौ sarvaśāstramayau
सर्वशास्त्रमयाः sarvaśāstramayāḥ
Accusative सर्वशास्त्रमयम् sarvaśāstramayam
सर्वशास्त्रमयौ sarvaśāstramayau
सर्वशास्त्रमयान् sarvaśāstramayān
Instrumental सर्वशास्त्रमयेण sarvaśāstramayeṇa
सर्वशास्त्रमयाभ्याम् sarvaśāstramayābhyām
सर्वशास्त्रमयैः sarvaśāstramayaiḥ
Dative सर्वशास्त्रमयाय sarvaśāstramayāya
सर्वशास्त्रमयाभ्याम् sarvaśāstramayābhyām
सर्वशास्त्रमयेभ्यः sarvaśāstramayebhyaḥ
Ablative सर्वशास्त्रमयात् sarvaśāstramayāt
सर्वशास्त्रमयाभ्याम् sarvaśāstramayābhyām
सर्वशास्त्रमयेभ्यः sarvaśāstramayebhyaḥ
Genitive सर्वशास्त्रमयस्य sarvaśāstramayasya
सर्वशास्त्रमययोः sarvaśāstramayayoḥ
सर्वशास्त्रमयाणाम् sarvaśāstramayāṇām
Locative सर्वशास्त्रमये sarvaśāstramaye
सर्वशास्त्रमययोः sarvaśāstramayayoḥ
सर्वशास्त्रमयेषु sarvaśāstramayeṣu