| Singular | Dual | Plural |
Nominativo |
सर्वशास्त्रमयः
sarvaśāstramayaḥ
|
सर्वशास्त्रमयौ
sarvaśāstramayau
|
सर्वशास्त्रमयाः
sarvaśāstramayāḥ
|
Vocativo |
सर्वशास्त्रमय
sarvaśāstramaya
|
सर्वशास्त्रमयौ
sarvaśāstramayau
|
सर्वशास्त्रमयाः
sarvaśāstramayāḥ
|
Acusativo |
सर्वशास्त्रमयम्
sarvaśāstramayam
|
सर्वशास्त्रमयौ
sarvaśāstramayau
|
सर्वशास्त्रमयान्
sarvaśāstramayān
|
Instrumental |
सर्वशास्त्रमयेण
sarvaśāstramayeṇa
|
सर्वशास्त्रमयाभ्याम्
sarvaśāstramayābhyām
|
सर्वशास्त्रमयैः
sarvaśāstramayaiḥ
|
Dativo |
सर्वशास्त्रमयाय
sarvaśāstramayāya
|
सर्वशास्त्रमयाभ्याम्
sarvaśāstramayābhyām
|
सर्वशास्त्रमयेभ्यः
sarvaśāstramayebhyaḥ
|
Ablativo |
सर्वशास्त्रमयात्
sarvaśāstramayāt
|
सर्वशास्त्रमयाभ्याम्
sarvaśāstramayābhyām
|
सर्वशास्त्रमयेभ्यः
sarvaśāstramayebhyaḥ
|
Genitivo |
सर्वशास्त्रमयस्य
sarvaśāstramayasya
|
सर्वशास्त्रमययोः
sarvaśāstramayayoḥ
|
सर्वशास्त्रमयाणाम्
sarvaśāstramayāṇām
|
Locativo |
सर्वशास्त्रमये
sarvaśāstramaye
|
सर्वशास्त्रमययोः
sarvaśāstramayayoḥ
|
सर्वशास्त्रमयेषु
sarvaśāstramayeṣu
|