| Singular | Dual | Plural |
Nominative |
सर्वशास्त्रमयी
sarvaśāstramayī
|
सर्वशास्त्रमय्यौ
sarvaśāstramayyau
|
सर्वशास्त्रमय्यः
sarvaśāstramayyaḥ
|
Vocative |
सर्वशास्त्रमयि
sarvaśāstramayi
|
सर्वशास्त्रमय्यौ
sarvaśāstramayyau
|
सर्वशास्त्रमय्यः
sarvaśāstramayyaḥ
|
Accusative |
सर्वशास्त्रमयीम्
sarvaśāstramayīm
|
सर्वशास्त्रमय्यौ
sarvaśāstramayyau
|
सर्वशास्त्रमयीः
sarvaśāstramayīḥ
|
Instrumental |
सर्वशास्त्रमय्या
sarvaśāstramayyā
|
सर्वशास्त्रमयीभ्याम्
sarvaśāstramayībhyām
|
सर्वशास्त्रमयीभिः
sarvaśāstramayībhiḥ
|
Dative |
सर्वशास्त्रमय्यै
sarvaśāstramayyai
|
सर्वशास्त्रमयीभ्याम्
sarvaśāstramayībhyām
|
सर्वशास्त्रमयीभ्यः
sarvaśāstramayībhyaḥ
|
Ablative |
सर्वशास्त्रमय्याः
sarvaśāstramayyāḥ
|
सर्वशास्त्रमयीभ्याम्
sarvaśāstramayībhyām
|
सर्वशास्त्रमयीभ्यः
sarvaśāstramayībhyaḥ
|
Genitive |
सर्वशास्त्रमय्याः
sarvaśāstramayyāḥ
|
सर्वशास्त्रमय्योः
sarvaśāstramayyoḥ
|
सर्वशास्त्रमयीणाम्
sarvaśāstramayīṇām
|
Locative |
सर्वशास्त्रमय्याम्
sarvaśāstramayyām
|
सर्वशास्त्रमय्योः
sarvaśāstramayyoḥ
|
सर्वशास्त्रमयीषु
sarvaśāstramayīṣu
|