Sanskrit tools

Sanskrit declension


Declension of सर्वशास्त्रमयी sarvaśāstramayī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्वशास्त्रमयी sarvaśāstramayī
सर्वशास्त्रमय्यौ sarvaśāstramayyau
सर्वशास्त्रमय्यः sarvaśāstramayyaḥ
Vocative सर्वशास्त्रमयि sarvaśāstramayi
सर्वशास्त्रमय्यौ sarvaśāstramayyau
सर्वशास्त्रमय्यः sarvaśāstramayyaḥ
Accusative सर्वशास्त्रमयीम् sarvaśāstramayīm
सर्वशास्त्रमय्यौ sarvaśāstramayyau
सर्वशास्त्रमयीः sarvaśāstramayīḥ
Instrumental सर्वशास्त्रमय्या sarvaśāstramayyā
सर्वशास्त्रमयीभ्याम् sarvaśāstramayībhyām
सर्वशास्त्रमयीभिः sarvaśāstramayībhiḥ
Dative सर्वशास्त्रमय्यै sarvaśāstramayyai
सर्वशास्त्रमयीभ्याम् sarvaśāstramayībhyām
सर्वशास्त्रमयीभ्यः sarvaśāstramayībhyaḥ
Ablative सर्वशास्त्रमय्याः sarvaśāstramayyāḥ
सर्वशास्त्रमयीभ्याम् sarvaśāstramayībhyām
सर्वशास्त्रमयीभ्यः sarvaśāstramayībhyaḥ
Genitive सर्वशास्त्रमय्याः sarvaśāstramayyāḥ
सर्वशास्त्रमय्योः sarvaśāstramayyoḥ
सर्वशास्त्रमयीणाम् sarvaśāstramayīṇām
Locative सर्वशास्त्रमय्याम् sarvaśāstramayyām
सर्वशास्त्रमय्योः sarvaśāstramayyoḥ
सर्वशास्त्रमयीषु sarvaśāstramayīṣu