Sanskrit tools

Sanskrit declension


Declension of सर्वशास्त्रविशारदा sarvaśāstraviśāradā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशास्त्रविशारदा sarvaśāstraviśāradā
सर्वशास्त्रविशारदे sarvaśāstraviśārade
सर्वशास्त्रविशारदाः sarvaśāstraviśāradāḥ
Vocative सर्वशास्त्रविशारदे sarvaśāstraviśārade
सर्वशास्त्रविशारदे sarvaśāstraviśārade
सर्वशास्त्रविशारदाः sarvaśāstraviśāradāḥ
Accusative सर्वशास्त्रविशारदाम् sarvaśāstraviśāradām
सर्वशास्त्रविशारदे sarvaśāstraviśārade
सर्वशास्त्रविशारदाः sarvaśāstraviśāradāḥ
Instrumental सर्वशास्त्रविशारदया sarvaśāstraviśāradayā
सर्वशास्त्रविशारदाभ्याम् sarvaśāstraviśāradābhyām
सर्वशास्त्रविशारदाभिः sarvaśāstraviśāradābhiḥ
Dative सर्वशास्त्रविशारदायै sarvaśāstraviśāradāyai
सर्वशास्त्रविशारदाभ्याम् sarvaśāstraviśāradābhyām
सर्वशास्त्रविशारदाभ्यः sarvaśāstraviśāradābhyaḥ
Ablative सर्वशास्त्रविशारदायाः sarvaśāstraviśāradāyāḥ
सर्वशास्त्रविशारदाभ्याम् sarvaśāstraviśāradābhyām
सर्वशास्त्रविशारदाभ्यः sarvaśāstraviśāradābhyaḥ
Genitive सर्वशास्त्रविशारदायाः sarvaśāstraviśāradāyāḥ
सर्वशास्त्रविशारदयोः sarvaśāstraviśāradayoḥ
सर्वशास्त्रविशारदानाम् sarvaśāstraviśāradānām
Locative सर्वशास्त्रविशारदायाम् sarvaśāstraviśāradāyām
सर्वशास्त्रविशारदयोः sarvaśāstraviśāradayoḥ
सर्वशास्त्रविशारदासु sarvaśāstraviśāradāsu