| Singular | Dual | Plural |
Nominativo |
सर्वशास्त्रविशारदा
sarvaśāstraviśāradā
|
सर्वशास्त्रविशारदे
sarvaśāstraviśārade
|
सर्वशास्त्रविशारदाः
sarvaśāstraviśāradāḥ
|
Vocativo |
सर्वशास्त्रविशारदे
sarvaśāstraviśārade
|
सर्वशास्त्रविशारदे
sarvaśāstraviśārade
|
सर्वशास्त्रविशारदाः
sarvaśāstraviśāradāḥ
|
Acusativo |
सर्वशास्त्रविशारदाम्
sarvaśāstraviśāradām
|
सर्वशास्त्रविशारदे
sarvaśāstraviśārade
|
सर्वशास्त्रविशारदाः
sarvaśāstraviśāradāḥ
|
Instrumental |
सर्वशास्त्रविशारदया
sarvaśāstraviśāradayā
|
सर्वशास्त्रविशारदाभ्याम्
sarvaśāstraviśāradābhyām
|
सर्वशास्त्रविशारदाभिः
sarvaśāstraviśāradābhiḥ
|
Dativo |
सर्वशास्त्रविशारदायै
sarvaśāstraviśāradāyai
|
सर्वशास्त्रविशारदाभ्याम्
sarvaśāstraviśāradābhyām
|
सर्वशास्त्रविशारदाभ्यः
sarvaśāstraviśāradābhyaḥ
|
Ablativo |
सर्वशास्त्रविशारदायाः
sarvaśāstraviśāradāyāḥ
|
सर्वशास्त्रविशारदाभ्याम्
sarvaśāstraviśāradābhyām
|
सर्वशास्त्रविशारदाभ्यः
sarvaśāstraviśāradābhyaḥ
|
Genitivo |
सर्वशास्त्रविशारदायाः
sarvaśāstraviśāradāyāḥ
|
सर्वशास्त्रविशारदयोः
sarvaśāstraviśāradayoḥ
|
सर्वशास्त्रविशारदानाम्
sarvaśāstraviśāradānām
|
Locativo |
सर्वशास्त्रविशारदायाम्
sarvaśāstraviśāradāyām
|
सर्वशास्त्रविशारदयोः
sarvaśāstraviśāradayoḥ
|
सर्वशास्त्रविशारदासु
sarvaśāstraviśāradāsu
|