| Singular | Dual | Plural |
Nominative |
सर्वशिष्यः
sarvaśiṣyaḥ
|
सर्वशिष्यौ
sarvaśiṣyau
|
सर्वशिष्याः
sarvaśiṣyāḥ
|
Vocative |
सर्वशिष्य
sarvaśiṣya
|
सर्वशिष्यौ
sarvaśiṣyau
|
सर्वशिष्याः
sarvaśiṣyāḥ
|
Accusative |
सर्वशिष्यम्
sarvaśiṣyam
|
सर्वशिष्यौ
sarvaśiṣyau
|
सर्वशिष्यान्
sarvaśiṣyān
|
Instrumental |
सर्वशिष्येण
sarvaśiṣyeṇa
|
सर्वशिष्याभ्याम्
sarvaśiṣyābhyām
|
सर्वशिष्यैः
sarvaśiṣyaiḥ
|
Dative |
सर्वशिष्याय
sarvaśiṣyāya
|
सर्वशिष्याभ्याम्
sarvaśiṣyābhyām
|
सर्वशिष्येभ्यः
sarvaśiṣyebhyaḥ
|
Ablative |
सर्वशिष्यात्
sarvaśiṣyāt
|
सर्वशिष्याभ्याम्
sarvaśiṣyābhyām
|
सर्वशिष्येभ्यः
sarvaśiṣyebhyaḥ
|
Genitive |
सर्वशिष्यस्य
sarvaśiṣyasya
|
सर्वशिष्ययोः
sarvaśiṣyayoḥ
|
सर्वशिष्याणाम्
sarvaśiṣyāṇām
|
Locative |
सर्वशिष्ये
sarvaśiṣye
|
सर्वशिष्ययोः
sarvaśiṣyayoḥ
|
सर्वशिष्येषु
sarvaśiṣyeṣu
|