Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वशिष्य sarvaśiṣya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वशिष्यः sarvaśiṣyaḥ
सर्वशिष्यौ sarvaśiṣyau
सर्वशिष्याः sarvaśiṣyāḥ
Vocativo सर्वशिष्य sarvaśiṣya
सर्वशिष्यौ sarvaśiṣyau
सर्वशिष्याः sarvaśiṣyāḥ
Acusativo सर्वशिष्यम् sarvaśiṣyam
सर्वशिष्यौ sarvaśiṣyau
सर्वशिष्यान् sarvaśiṣyān
Instrumental सर्वशिष्येण sarvaśiṣyeṇa
सर्वशिष्याभ्याम् sarvaśiṣyābhyām
सर्वशिष्यैः sarvaśiṣyaiḥ
Dativo सर्वशिष्याय sarvaśiṣyāya
सर्वशिष्याभ्याम् sarvaśiṣyābhyām
सर्वशिष्येभ्यः sarvaśiṣyebhyaḥ
Ablativo सर्वशिष्यात् sarvaśiṣyāt
सर्वशिष्याभ्याम् sarvaśiṣyābhyām
सर्वशिष्येभ्यः sarvaśiṣyebhyaḥ
Genitivo सर्वशिष्यस्य sarvaśiṣyasya
सर्वशिष्ययोः sarvaśiṣyayoḥ
सर्वशिष्याणाम् sarvaśiṣyāṇām
Locativo सर्वशिष्ये sarvaśiṣye
सर्वशिष्ययोः sarvaśiṣyayoḥ
सर्वशिष्येषु sarvaśiṣyeṣu