Sanskrit tools

Sanskrit declension


Declension of सर्वशिष्या sarvaśiṣyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशिष्या sarvaśiṣyā
सर्वशिष्ये sarvaśiṣye
सर्वशिष्याः sarvaśiṣyāḥ
Vocative सर्वशिष्ये sarvaśiṣye
सर्वशिष्ये sarvaśiṣye
सर्वशिष्याः sarvaśiṣyāḥ
Accusative सर्वशिष्याम् sarvaśiṣyām
सर्वशिष्ये sarvaśiṣye
सर्वशिष्याः sarvaśiṣyāḥ
Instrumental सर्वशिष्यया sarvaśiṣyayā
सर्वशिष्याभ्याम् sarvaśiṣyābhyām
सर्वशिष्याभिः sarvaśiṣyābhiḥ
Dative सर्वशिष्यायै sarvaśiṣyāyai
सर्वशिष्याभ्याम् sarvaśiṣyābhyām
सर्वशिष्याभ्यः sarvaśiṣyābhyaḥ
Ablative सर्वशिष्यायाः sarvaśiṣyāyāḥ
सर्वशिष्याभ्याम् sarvaśiṣyābhyām
सर्वशिष्याभ्यः sarvaśiṣyābhyaḥ
Genitive सर्वशिष्यायाः sarvaśiṣyāyāḥ
सर्वशिष्ययोः sarvaśiṣyayoḥ
सर्वशिष्याणाम् sarvaśiṣyāṇām
Locative सर्वशिष्यायाम् sarvaśiṣyāyām
सर्वशिष्ययोः sarvaśiṣyayoḥ
सर्वशिष्यासु sarvaśiṣyāsu