| Singular | Dual | Plural |
Nominative |
सर्वशिष्या
sarvaśiṣyā
|
सर्वशिष्ये
sarvaśiṣye
|
सर्वशिष्याः
sarvaśiṣyāḥ
|
Vocative |
सर्वशिष्ये
sarvaśiṣye
|
सर्वशिष्ये
sarvaśiṣye
|
सर्वशिष्याः
sarvaśiṣyāḥ
|
Accusative |
सर्वशिष्याम्
sarvaśiṣyām
|
सर्वशिष्ये
sarvaśiṣye
|
सर्वशिष्याः
sarvaśiṣyāḥ
|
Instrumental |
सर्वशिष्यया
sarvaśiṣyayā
|
सर्वशिष्याभ्याम्
sarvaśiṣyābhyām
|
सर्वशिष्याभिः
sarvaśiṣyābhiḥ
|
Dative |
सर्वशिष्यायै
sarvaśiṣyāyai
|
सर्वशिष्याभ्याम्
sarvaśiṣyābhyām
|
सर्वशिष्याभ्यः
sarvaśiṣyābhyaḥ
|
Ablative |
सर्वशिष्यायाः
sarvaśiṣyāyāḥ
|
सर्वशिष्याभ्याम्
sarvaśiṣyābhyām
|
सर्वशिष्याभ्यः
sarvaśiṣyābhyaḥ
|
Genitive |
सर्वशिष्यायाः
sarvaśiṣyāyāḥ
|
सर्वशिष्ययोः
sarvaśiṣyayoḥ
|
सर्वशिष्याणाम्
sarvaśiṣyāṇām
|
Locative |
सर्वशिष्यायाम्
sarvaśiṣyāyām
|
सर्वशिष्ययोः
sarvaśiṣyayoḥ
|
सर्वशिष्यासु
sarvaśiṣyāsu
|