Herramientas de sánscrito

Declinación del sánscrito


Declinación de सर्वशिष्या sarvaśiṣyā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वशिष्या sarvaśiṣyā
सर्वशिष्ये sarvaśiṣye
सर्वशिष्याः sarvaśiṣyāḥ
Vocativo सर्वशिष्ये sarvaśiṣye
सर्वशिष्ये sarvaśiṣye
सर्वशिष्याः sarvaśiṣyāḥ
Acusativo सर्वशिष्याम् sarvaśiṣyām
सर्वशिष्ये sarvaśiṣye
सर्वशिष्याः sarvaśiṣyāḥ
Instrumental सर्वशिष्यया sarvaśiṣyayā
सर्वशिष्याभ्याम् sarvaśiṣyābhyām
सर्वशिष्याभिः sarvaśiṣyābhiḥ
Dativo सर्वशिष्यायै sarvaśiṣyāyai
सर्वशिष्याभ्याम् sarvaśiṣyābhyām
सर्वशिष्याभ्यः sarvaśiṣyābhyaḥ
Ablativo सर्वशिष्यायाः sarvaśiṣyāyāḥ
सर्वशिष्याभ्याम् sarvaśiṣyābhyām
सर्वशिष्याभ्यः sarvaśiṣyābhyaḥ
Genitivo सर्वशिष्यायाः sarvaśiṣyāyāḥ
सर्वशिष्ययोः sarvaśiṣyayoḥ
सर्वशिष्याणाम् sarvaśiṣyāṇām
Locativo सर्वशिष्यायाम् sarvaśiṣyāyām
सर्वशिष्ययोः sarvaśiṣyayoḥ
सर्वशिष्यासु sarvaśiṣyāsu