| Singular | Dual | Plural |
Nominative |
सर्वशुद्धवालः
sarvaśuddhavālaḥ
|
सर्वशुद्धवालौ
sarvaśuddhavālau
|
सर्वशुद्धवालाः
sarvaśuddhavālāḥ
|
Vocative |
सर्वशुद्धवाल
sarvaśuddhavāla
|
सर्वशुद्धवालौ
sarvaśuddhavālau
|
सर्वशुद्धवालाः
sarvaśuddhavālāḥ
|
Accusative |
सर्वशुद्धवालम्
sarvaśuddhavālam
|
सर्वशुद्धवालौ
sarvaśuddhavālau
|
सर्वशुद्धवालान्
sarvaśuddhavālān
|
Instrumental |
सर्वशुद्धवालेन
sarvaśuddhavālena
|
सर्वशुद्धवालाभ्याम्
sarvaśuddhavālābhyām
|
सर्वशुद्धवालैः
sarvaśuddhavālaiḥ
|
Dative |
सर्वशुद्धवालाय
sarvaśuddhavālāya
|
सर्वशुद्धवालाभ्याम्
sarvaśuddhavālābhyām
|
सर्वशुद्धवालेभ्यः
sarvaśuddhavālebhyaḥ
|
Ablative |
सर्वशुद्धवालात्
sarvaśuddhavālāt
|
सर्वशुद्धवालाभ्याम्
sarvaśuddhavālābhyām
|
सर्वशुद्धवालेभ्यः
sarvaśuddhavālebhyaḥ
|
Genitive |
सर्वशुद्धवालस्य
sarvaśuddhavālasya
|
सर्वशुद्धवालयोः
sarvaśuddhavālayoḥ
|
सर्वशुद्धवालानाम्
sarvaśuddhavālānām
|
Locative |
सर्वशुद्धवाले
sarvaśuddhavāle
|
सर्वशुद्धवालयोः
sarvaśuddhavālayoḥ
|
सर्वशुद्धवालेषु
sarvaśuddhavāleṣu
|