Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वशुद्धवाल sarvaśuddhavāla, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वशुद्धवालः sarvaśuddhavālaḥ
सर्वशुद्धवालौ sarvaśuddhavālau
सर्वशुद्धवालाः sarvaśuddhavālāḥ
Vocativo सर्वशुद्धवाल sarvaśuddhavāla
सर्वशुद्धवालौ sarvaśuddhavālau
सर्वशुद्धवालाः sarvaśuddhavālāḥ
Acusativo सर्वशुद्धवालम् sarvaśuddhavālam
सर्वशुद्धवालौ sarvaśuddhavālau
सर्वशुद्धवालान् sarvaśuddhavālān
Instrumental सर्वशुद्धवालेन sarvaśuddhavālena
सर्वशुद्धवालाभ्याम् sarvaśuddhavālābhyām
सर्वशुद्धवालैः sarvaśuddhavālaiḥ
Dativo सर्वशुद्धवालाय sarvaśuddhavālāya
सर्वशुद्धवालाभ्याम् sarvaśuddhavālābhyām
सर्वशुद्धवालेभ्यः sarvaśuddhavālebhyaḥ
Ablativo सर्वशुद्धवालात् sarvaśuddhavālāt
सर्वशुद्धवालाभ्याम् sarvaśuddhavālābhyām
सर्वशुद्धवालेभ्यः sarvaśuddhavālebhyaḥ
Genitivo सर्वशुद्धवालस्य sarvaśuddhavālasya
सर्वशुद्धवालयोः sarvaśuddhavālayoḥ
सर्वशुद्धवालानाम् sarvaśuddhavālānām
Locativo सर्वशुद्धवाले sarvaśuddhavāle
सर्वशुद्धवालयोः sarvaśuddhavālayoḥ
सर्वशुद्धवालेषु sarvaśuddhavāleṣu