| Singular | Dual | Plural |
Nominative |
सर्वशुभंकरा
sarvaśubhaṁkarā
|
सर्वशुभंकरे
sarvaśubhaṁkare
|
सर्वशुभंकराः
sarvaśubhaṁkarāḥ
|
Vocative |
सर्वशुभंकरे
sarvaśubhaṁkare
|
सर्वशुभंकरे
sarvaśubhaṁkare
|
सर्वशुभंकराः
sarvaśubhaṁkarāḥ
|
Accusative |
सर्वशुभंकराम्
sarvaśubhaṁkarām
|
सर्वशुभंकरे
sarvaśubhaṁkare
|
सर्वशुभंकराः
sarvaśubhaṁkarāḥ
|
Instrumental |
सर्वशुभंकरया
sarvaśubhaṁkarayā
|
सर्वशुभंकराभ्याम्
sarvaśubhaṁkarābhyām
|
सर्वशुभंकराभिः
sarvaśubhaṁkarābhiḥ
|
Dative |
सर्वशुभंकरायै
sarvaśubhaṁkarāyai
|
सर्वशुभंकराभ्याम्
sarvaśubhaṁkarābhyām
|
सर्वशुभंकराभ्यः
sarvaśubhaṁkarābhyaḥ
|
Ablative |
सर्वशुभंकरायाः
sarvaśubhaṁkarāyāḥ
|
सर्वशुभंकराभ्याम्
sarvaśubhaṁkarābhyām
|
सर्वशुभंकराभ्यः
sarvaśubhaṁkarābhyaḥ
|
Genitive |
सर्वशुभंकरायाः
sarvaśubhaṁkarāyāḥ
|
सर्वशुभंकरयोः
sarvaśubhaṁkarayoḥ
|
सर्वशुभंकराणाम्
sarvaśubhaṁkarāṇām
|
Locative |
सर्वशुभंकरायाम्
sarvaśubhaṁkarāyām
|
सर्वशुभंकरयोः
sarvaśubhaṁkarayoḥ
|
सर्वशुभंकरासु
sarvaśubhaṁkarāsu
|