Sanskrit tools

Sanskrit declension


Declension of सर्वशुभंकरा sarvaśubhaṁkarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशुभंकरा sarvaśubhaṁkarā
सर्वशुभंकरे sarvaśubhaṁkare
सर्वशुभंकराः sarvaśubhaṁkarāḥ
Vocative सर्वशुभंकरे sarvaśubhaṁkare
सर्वशुभंकरे sarvaśubhaṁkare
सर्वशुभंकराः sarvaśubhaṁkarāḥ
Accusative सर्वशुभंकराम् sarvaśubhaṁkarām
सर्वशुभंकरे sarvaśubhaṁkare
सर्वशुभंकराः sarvaśubhaṁkarāḥ
Instrumental सर्वशुभंकरया sarvaśubhaṁkarayā
सर्वशुभंकराभ्याम् sarvaśubhaṁkarābhyām
सर्वशुभंकराभिः sarvaśubhaṁkarābhiḥ
Dative सर्वशुभंकरायै sarvaśubhaṁkarāyai
सर्वशुभंकराभ्याम् sarvaśubhaṁkarābhyām
सर्वशुभंकराभ्यः sarvaśubhaṁkarābhyaḥ
Ablative सर्वशुभंकरायाः sarvaśubhaṁkarāyāḥ
सर्वशुभंकराभ्याम् sarvaśubhaṁkarābhyām
सर्वशुभंकराभ्यः sarvaśubhaṁkarābhyaḥ
Genitive सर्वशुभंकरायाः sarvaśubhaṁkarāyāḥ
सर्वशुभंकरयोः sarvaśubhaṁkarayoḥ
सर्वशुभंकराणाम् sarvaśubhaṁkarāṇām
Locative सर्वशुभंकरायाम् sarvaśubhaṁkarāyām
सर्वशुभंकरयोः sarvaśubhaṁkarayoḥ
सर्वशुभंकरासु sarvaśubhaṁkarāsu