Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वशुभंकरा sarvaśubhaṁkarā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वशुभंकरा sarvaśubhaṁkarā
सर्वशुभंकरे sarvaśubhaṁkare
सर्वशुभंकराः sarvaśubhaṁkarāḥ
Vocativo सर्वशुभंकरे sarvaśubhaṁkare
सर्वशुभंकरे sarvaśubhaṁkare
सर्वशुभंकराः sarvaśubhaṁkarāḥ
Acusativo सर्वशुभंकराम् sarvaśubhaṁkarām
सर्वशुभंकरे sarvaśubhaṁkare
सर्वशुभंकराः sarvaśubhaṁkarāḥ
Instrumental सर्वशुभंकरया sarvaśubhaṁkarayā
सर्वशुभंकराभ्याम् sarvaśubhaṁkarābhyām
सर्वशुभंकराभिः sarvaśubhaṁkarābhiḥ
Dativo सर्वशुभंकरायै sarvaśubhaṁkarāyai
सर्वशुभंकराभ्याम् sarvaśubhaṁkarābhyām
सर्वशुभंकराभ्यः sarvaśubhaṁkarābhyaḥ
Ablativo सर्वशुभंकरायाः sarvaśubhaṁkarāyāḥ
सर्वशुभंकराभ्याम् sarvaśubhaṁkarābhyām
सर्वशुभंकराभ्यः sarvaśubhaṁkarābhyaḥ
Genitivo सर्वशुभंकरायाः sarvaśubhaṁkarāyāḥ
सर्वशुभंकरयोः sarvaśubhaṁkarayoḥ
सर्वशुभंकराणाम् sarvaśubhaṁkarāṇām
Locativo सर्वशुभंकरायाम् sarvaśubhaṁkarāyām
सर्वशुभंकरयोः sarvaśubhaṁkarayoḥ
सर्वशुभंकरासु sarvaśubhaṁkarāsu