| Singular | Dual | Plural |
Nominative |
सर्वशुभंकरम्
sarvaśubhaṁkaram
|
सर्वशुभंकरे
sarvaśubhaṁkare
|
सर्वशुभंकराणि
sarvaśubhaṁkarāṇi
|
Vocative |
सर्वशुभंकर
sarvaśubhaṁkara
|
सर्वशुभंकरे
sarvaśubhaṁkare
|
सर्वशुभंकराणि
sarvaśubhaṁkarāṇi
|
Accusative |
सर्वशुभंकरम्
sarvaśubhaṁkaram
|
सर्वशुभंकरे
sarvaśubhaṁkare
|
सर्वशुभंकराणि
sarvaśubhaṁkarāṇi
|
Instrumental |
सर्वशुभंकरेण
sarvaśubhaṁkareṇa
|
सर्वशुभंकराभ्याम्
sarvaśubhaṁkarābhyām
|
सर्वशुभंकरैः
sarvaśubhaṁkaraiḥ
|
Dative |
सर्वशुभंकराय
sarvaśubhaṁkarāya
|
सर्वशुभंकराभ्याम्
sarvaśubhaṁkarābhyām
|
सर्वशुभंकरेभ्यः
sarvaśubhaṁkarebhyaḥ
|
Ablative |
सर्वशुभंकरात्
sarvaśubhaṁkarāt
|
सर्वशुभंकराभ्याम्
sarvaśubhaṁkarābhyām
|
सर्वशुभंकरेभ्यः
sarvaśubhaṁkarebhyaḥ
|
Genitive |
सर्वशुभंकरस्य
sarvaśubhaṁkarasya
|
सर्वशुभंकरयोः
sarvaśubhaṁkarayoḥ
|
सर्वशुभंकराणाम्
sarvaśubhaṁkarāṇām
|
Locative |
सर्वशुभंकरे
sarvaśubhaṁkare
|
सर्वशुभंकरयोः
sarvaśubhaṁkarayoḥ
|
सर्वशुभंकरेषु
sarvaśubhaṁkareṣu
|