Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वशुभंकर sarvaśubhaṁkara, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वशुभंकरम् sarvaśubhaṁkaram
सर्वशुभंकरे sarvaśubhaṁkare
सर्वशुभंकराणि sarvaśubhaṁkarāṇi
Vocativo सर्वशुभंकर sarvaśubhaṁkara
सर्वशुभंकरे sarvaśubhaṁkare
सर्वशुभंकराणि sarvaśubhaṁkarāṇi
Acusativo सर्वशुभंकरम् sarvaśubhaṁkaram
सर्वशुभंकरे sarvaśubhaṁkare
सर्वशुभंकराणि sarvaśubhaṁkarāṇi
Instrumental सर्वशुभंकरेण sarvaśubhaṁkareṇa
सर्वशुभंकराभ्याम् sarvaśubhaṁkarābhyām
सर्वशुभंकरैः sarvaśubhaṁkaraiḥ
Dativo सर्वशुभंकराय sarvaśubhaṁkarāya
सर्वशुभंकराभ्याम् sarvaśubhaṁkarābhyām
सर्वशुभंकरेभ्यः sarvaśubhaṁkarebhyaḥ
Ablativo सर्वशुभंकरात् sarvaśubhaṁkarāt
सर्वशुभंकराभ्याम् sarvaśubhaṁkarābhyām
सर्वशुभंकरेभ्यः sarvaśubhaṁkarebhyaḥ
Genitivo सर्वशुभंकरस्य sarvaśubhaṁkarasya
सर्वशुभंकरयोः sarvaśubhaṁkarayoḥ
सर्वशुभंकराणाम् sarvaśubhaṁkarāṇām
Locativo सर्वशुभंकरे sarvaśubhaṁkare
सर्वशुभंकरयोः sarvaśubhaṁkarayoḥ
सर्वशुभंकरेषु sarvaśubhaṁkareṣu