Sanskrit tools

Sanskrit declension


Declension of सर्वशून्यता sarvaśūnyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशून्यता sarvaśūnyatā
सर्वशून्यते sarvaśūnyate
सर्वशून्यताः sarvaśūnyatāḥ
Vocative सर्वशून्यते sarvaśūnyate
सर्वशून्यते sarvaśūnyate
सर्वशून्यताः sarvaśūnyatāḥ
Accusative सर्वशून्यताम् sarvaśūnyatām
सर्वशून्यते sarvaśūnyate
सर्वशून्यताः sarvaśūnyatāḥ
Instrumental सर्वशून्यतया sarvaśūnyatayā
सर्वशून्यताभ्याम् sarvaśūnyatābhyām
सर्वशून्यताभिः sarvaśūnyatābhiḥ
Dative सर्वशून्यतायै sarvaśūnyatāyai
सर्वशून्यताभ्याम् sarvaśūnyatābhyām
सर्वशून्यताभ्यः sarvaśūnyatābhyaḥ
Ablative सर्वशून्यतायाः sarvaśūnyatāyāḥ
सर्वशून्यताभ्याम् sarvaśūnyatābhyām
सर्वशून्यताभ्यः sarvaśūnyatābhyaḥ
Genitive सर्वशून्यतायाः sarvaśūnyatāyāḥ
सर्वशून्यतयोः sarvaśūnyatayoḥ
सर्वशून्यतानाम् sarvaśūnyatānām
Locative सर्वशून्यतायाम् sarvaśūnyatāyām
सर्वशून्यतयोः sarvaśūnyatayoḥ
सर्वशून्यतासु sarvaśūnyatāsu