| Singular | Dual | Plural |
Nominative |
सर्वशून्यता
sarvaśūnyatā
|
सर्वशून्यते
sarvaśūnyate
|
सर्वशून्यताः
sarvaśūnyatāḥ
|
Vocative |
सर्वशून्यते
sarvaśūnyate
|
सर्वशून्यते
sarvaśūnyate
|
सर्वशून्यताः
sarvaśūnyatāḥ
|
Accusative |
सर्वशून्यताम्
sarvaśūnyatām
|
सर्वशून्यते
sarvaśūnyate
|
सर्वशून्यताः
sarvaśūnyatāḥ
|
Instrumental |
सर्वशून्यतया
sarvaśūnyatayā
|
सर्वशून्यताभ्याम्
sarvaśūnyatābhyām
|
सर्वशून्यताभिः
sarvaśūnyatābhiḥ
|
Dative |
सर्वशून्यतायै
sarvaśūnyatāyai
|
सर्वशून्यताभ्याम्
sarvaśūnyatābhyām
|
सर्वशून्यताभ्यः
sarvaśūnyatābhyaḥ
|
Ablative |
सर्वशून्यतायाः
sarvaśūnyatāyāḥ
|
सर्वशून्यताभ्याम्
sarvaśūnyatābhyām
|
सर्वशून्यताभ्यः
sarvaśūnyatābhyaḥ
|
Genitive |
सर्वशून्यतायाः
sarvaśūnyatāyāḥ
|
सर्वशून्यतयोः
sarvaśūnyatayoḥ
|
सर्वशून्यतानाम्
sarvaśūnyatānām
|
Locative |
सर्वशून्यतायाम्
sarvaśūnyatāyām
|
सर्वशून्यतयोः
sarvaśūnyatayoḥ
|
सर्वशून्यतासु
sarvaśūnyatāsu
|