Ferramentas de sânscrito

Declinação do sânscrito


Declinação de सर्वशून्यता sarvaśūnyatā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo सर्वशून्यता sarvaśūnyatā
सर्वशून्यते sarvaśūnyate
सर्वशून्यताः sarvaśūnyatāḥ
Vocativo सर्वशून्यते sarvaśūnyate
सर्वशून्यते sarvaśūnyate
सर्वशून्यताः sarvaśūnyatāḥ
Acusativo सर्वशून्यताम् sarvaśūnyatām
सर्वशून्यते sarvaśūnyate
सर्वशून्यताः sarvaśūnyatāḥ
Instrumental सर्वशून्यतया sarvaśūnyatayā
सर्वशून्यताभ्याम् sarvaśūnyatābhyām
सर्वशून्यताभिः sarvaśūnyatābhiḥ
Dativo सर्वशून्यतायै sarvaśūnyatāyai
सर्वशून्यताभ्याम् sarvaśūnyatābhyām
सर्वशून्यताभ्यः sarvaśūnyatābhyaḥ
Ablativo सर्वशून्यतायाः sarvaśūnyatāyāḥ
सर्वशून्यताभ्याम् sarvaśūnyatābhyām
सर्वशून्यताभ्यः sarvaśūnyatābhyaḥ
Genitivo सर्वशून्यतायाः sarvaśūnyatāyāḥ
सर्वशून्यतयोः sarvaśūnyatayoḥ
सर्वशून्यतानाम् sarvaśūnyatānām
Locativo सर्वशून्यतायाम् sarvaśūnyatāyām
सर्वशून्यतयोः sarvaśūnyatayoḥ
सर्वशून्यतासु sarvaśūnyatāsu