| Singular | Dual | Plural |
Nominative |
सर्वशूरः
sarvaśūraḥ
|
सर्वशूरौ
sarvaśūrau
|
सर्वशूराः
sarvaśūrāḥ
|
Vocative |
सर्वशूर
sarvaśūra
|
सर्वशूरौ
sarvaśūrau
|
सर्वशूराः
sarvaśūrāḥ
|
Accusative |
सर्वशूरम्
sarvaśūram
|
सर्वशूरौ
sarvaśūrau
|
सर्वशूरान्
sarvaśūrān
|
Instrumental |
सर्वशूरेण
sarvaśūreṇa
|
सर्वशूराभ्याम्
sarvaśūrābhyām
|
सर्वशूरैः
sarvaśūraiḥ
|
Dative |
सर्वशूराय
sarvaśūrāya
|
सर्वशूराभ्याम्
sarvaśūrābhyām
|
सर्वशूरेभ्यः
sarvaśūrebhyaḥ
|
Ablative |
सर्वशूरात्
sarvaśūrāt
|
सर्वशूराभ्याम्
sarvaśūrābhyām
|
सर्वशूरेभ्यः
sarvaśūrebhyaḥ
|
Genitive |
सर्वशूरस्य
sarvaśūrasya
|
सर्वशूरयोः
sarvaśūrayoḥ
|
सर्वशूराणाम्
sarvaśūrāṇām
|
Locative |
सर्वशूरे
sarvaśūre
|
सर्वशूरयोः
sarvaśūrayoḥ
|
सर्वशूरेषु
sarvaśūreṣu
|