Sanskrit tools

Sanskrit declension


Declension of सर्वशूर sarvaśūra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशूरः sarvaśūraḥ
सर्वशूरौ sarvaśūrau
सर्वशूराः sarvaśūrāḥ
Vocative सर्वशूर sarvaśūra
सर्वशूरौ sarvaśūrau
सर्वशूराः sarvaśūrāḥ
Accusative सर्वशूरम् sarvaśūram
सर्वशूरौ sarvaśūrau
सर्वशूरान् sarvaśūrān
Instrumental सर्वशूरेण sarvaśūreṇa
सर्वशूराभ्याम् sarvaśūrābhyām
सर्वशूरैः sarvaśūraiḥ
Dative सर्वशूराय sarvaśūrāya
सर्वशूराभ्याम् sarvaśūrābhyām
सर्वशूरेभ्यः sarvaśūrebhyaḥ
Ablative सर्वशूरात् sarvaśūrāt
सर्वशूराभ्याम् sarvaśūrābhyām
सर्वशूरेभ्यः sarvaśūrebhyaḥ
Genitive सर्वशूरस्य sarvaśūrasya
सर्वशूरयोः sarvaśūrayoḥ
सर्वशूराणाम् sarvaśūrāṇām
Locative सर्वशूरे sarvaśūre
सर्वशूरयोः sarvaśūrayoḥ
सर्वशूरेषु sarvaśūreṣu