| Singular | Dual | Plural |
Nominativo |
सर्वशूरः
sarvaśūraḥ
|
सर्वशूरौ
sarvaśūrau
|
सर्वशूराः
sarvaśūrāḥ
|
Vocativo |
सर्वशूर
sarvaśūra
|
सर्वशूरौ
sarvaśūrau
|
सर्वशूराः
sarvaśūrāḥ
|
Acusativo |
सर्वशूरम्
sarvaśūram
|
सर्वशूरौ
sarvaśūrau
|
सर्वशूरान्
sarvaśūrān
|
Instrumental |
सर्वशूरेण
sarvaśūreṇa
|
सर्वशूराभ्याम्
sarvaśūrābhyām
|
सर्वशूरैः
sarvaśūraiḥ
|
Dativo |
सर्वशूराय
sarvaśūrāya
|
सर्वशूराभ्याम्
sarvaśūrābhyām
|
सर्वशूरेभ्यः
sarvaśūrebhyaḥ
|
Ablativo |
सर्वशूरात्
sarvaśūrāt
|
सर्वशूराभ्याम्
sarvaśūrābhyām
|
सर्वशूरेभ्यः
sarvaśūrebhyaḥ
|
Genitivo |
सर्वशूरस्य
sarvaśūrasya
|
सर्वशूरयोः
sarvaśūrayoḥ
|
सर्वशूराणाम्
sarvaśūrāṇām
|
Locativo |
सर्वशूरे
sarvaśūre
|
सर्वशूरयोः
sarvaśūrayoḥ
|
सर्वशूरेषु
sarvaśūreṣu
|