Sanskrit tools

Sanskrit declension


Declension of सर्वशेषा sarvaśeṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशेषा sarvaśeṣā
सर्वशेषे sarvaśeṣe
सर्वशेषाः sarvaśeṣāḥ
Vocative सर्वशेषे sarvaśeṣe
सर्वशेषे sarvaśeṣe
सर्वशेषाः sarvaśeṣāḥ
Accusative सर्वशेषाम् sarvaśeṣām
सर्वशेषे sarvaśeṣe
सर्वशेषाः sarvaśeṣāḥ
Instrumental सर्वशेषया sarvaśeṣayā
सर्वशेषाभ्याम् sarvaśeṣābhyām
सर्वशेषाभिः sarvaśeṣābhiḥ
Dative सर्वशेषायै sarvaśeṣāyai
सर्वशेषाभ्याम् sarvaśeṣābhyām
सर्वशेषाभ्यः sarvaśeṣābhyaḥ
Ablative सर्वशेषायाः sarvaśeṣāyāḥ
सर्वशेषाभ्याम् sarvaśeṣābhyām
सर्वशेषाभ्यः sarvaśeṣābhyaḥ
Genitive सर्वशेषायाः sarvaśeṣāyāḥ
सर्वशेषयोः sarvaśeṣayoḥ
सर्वशेषाणाम् sarvaśeṣāṇām
Locative सर्वशेषायाम् sarvaśeṣāyām
सर्वशेषयोः sarvaśeṣayoḥ
सर्वशेषासु sarvaśeṣāsu