| Singular | Dual | Plural |
Nominative |
सर्वशेषा
sarvaśeṣā
|
सर्वशेषे
sarvaśeṣe
|
सर्वशेषाः
sarvaśeṣāḥ
|
Vocative |
सर्वशेषे
sarvaśeṣe
|
सर्वशेषे
sarvaśeṣe
|
सर्वशेषाः
sarvaśeṣāḥ
|
Accusative |
सर्वशेषाम्
sarvaśeṣām
|
सर्वशेषे
sarvaśeṣe
|
सर्वशेषाः
sarvaśeṣāḥ
|
Instrumental |
सर्वशेषया
sarvaśeṣayā
|
सर्वशेषाभ्याम्
sarvaśeṣābhyām
|
सर्वशेषाभिः
sarvaśeṣābhiḥ
|
Dative |
सर्वशेषायै
sarvaśeṣāyai
|
सर्वशेषाभ्याम्
sarvaśeṣābhyām
|
सर्वशेषाभ्यः
sarvaśeṣābhyaḥ
|
Ablative |
सर्वशेषायाः
sarvaśeṣāyāḥ
|
सर्वशेषाभ्याम्
sarvaśeṣābhyām
|
सर्वशेषाभ्यः
sarvaśeṣābhyaḥ
|
Genitive |
सर्वशेषायाः
sarvaśeṣāyāḥ
|
सर्वशेषयोः
sarvaśeṣayoḥ
|
सर्वशेषाणाम्
sarvaśeṣāṇām
|
Locative |
सर्वशेषायाम्
sarvaśeṣāyām
|
सर्वशेषयोः
sarvaśeṣayoḥ
|
सर्वशेषासु
sarvaśeṣāsu
|