| Singular | Dual | Plural |
Nominativo |
सर्वशेषा
sarvaśeṣā
|
सर्वशेषे
sarvaśeṣe
|
सर्वशेषाः
sarvaśeṣāḥ
|
Vocativo |
सर्वशेषे
sarvaśeṣe
|
सर्वशेषे
sarvaśeṣe
|
सर्वशेषाः
sarvaśeṣāḥ
|
Acusativo |
सर्वशेषाम्
sarvaśeṣām
|
सर्वशेषे
sarvaśeṣe
|
सर्वशेषाः
sarvaśeṣāḥ
|
Instrumental |
सर्वशेषया
sarvaśeṣayā
|
सर्वशेषाभ्याम्
sarvaśeṣābhyām
|
सर्वशेषाभिः
sarvaśeṣābhiḥ
|
Dativo |
सर्वशेषायै
sarvaśeṣāyai
|
सर्वशेषाभ्याम्
sarvaśeṣābhyām
|
सर्वशेषाभ्यः
sarvaśeṣābhyaḥ
|
Ablativo |
सर्वशेषायाः
sarvaśeṣāyāḥ
|
सर्वशेषाभ्याम्
sarvaśeṣābhyām
|
सर्वशेषाभ्यः
sarvaśeṣābhyaḥ
|
Genitivo |
सर्वशेषायाः
sarvaśeṣāyāḥ
|
सर्वशेषयोः
sarvaśeṣayoḥ
|
सर्वशेषाणाम्
sarvaśeṣāṇām
|
Locativo |
सर्वशेषायाम्
sarvaśeṣāyām
|
सर्वशेषयोः
sarvaśeṣayoḥ
|
सर्वशेषासु
sarvaśeṣāsu
|