Sanskrit tools

Sanskrit declension


Declension of सर्वशैक्यायस sarvaśaikyāyasa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वशैक्यायसः sarvaśaikyāyasaḥ
सर्वशैक्यायसौ sarvaśaikyāyasau
सर्वशैक्यायसाः sarvaśaikyāyasāḥ
Vocative सर्वशैक्यायस sarvaśaikyāyasa
सर्वशैक्यायसौ sarvaśaikyāyasau
सर्वशैक्यायसाः sarvaśaikyāyasāḥ
Accusative सर्वशैक्यायसम् sarvaśaikyāyasam
सर्वशैक्यायसौ sarvaśaikyāyasau
सर्वशैक्यायसान् sarvaśaikyāyasān
Instrumental सर्वशैक्यायसेन sarvaśaikyāyasena
सर्वशैक्यायसाभ्याम् sarvaśaikyāyasābhyām
सर्वशैक्यायसैः sarvaśaikyāyasaiḥ
Dative सर्वशैक्यायसाय sarvaśaikyāyasāya
सर्वशैक्यायसाभ्याम् sarvaśaikyāyasābhyām
सर्वशैक्यायसेभ्यः sarvaśaikyāyasebhyaḥ
Ablative सर्वशैक्यायसात् sarvaśaikyāyasāt
सर्वशैक्यायसाभ्याम् sarvaśaikyāyasābhyām
सर्वशैक्यायसेभ्यः sarvaśaikyāyasebhyaḥ
Genitive सर्वशैक्यायसस्य sarvaśaikyāyasasya
सर्वशैक्यायसयोः sarvaśaikyāyasayoḥ
सर्वशैक्यायसानाम् sarvaśaikyāyasānām
Locative सर्वशैक्यायसे sarvaśaikyāyase
सर्वशैक्यायसयोः sarvaśaikyāyasayoḥ
सर्वशैक्यायसेषु sarvaśaikyāyaseṣu