| Singular | Dual | Plural |
Nominativo |
सर्वशैक्यायसः
sarvaśaikyāyasaḥ
|
सर्वशैक्यायसौ
sarvaśaikyāyasau
|
सर्वशैक्यायसाः
sarvaśaikyāyasāḥ
|
Vocativo |
सर्वशैक्यायस
sarvaśaikyāyasa
|
सर्वशैक्यायसौ
sarvaśaikyāyasau
|
सर्वशैक्यायसाः
sarvaśaikyāyasāḥ
|
Acusativo |
सर्वशैक्यायसम्
sarvaśaikyāyasam
|
सर्वशैक्यायसौ
sarvaśaikyāyasau
|
सर्वशैक्यायसान्
sarvaśaikyāyasān
|
Instrumental |
सर्वशैक्यायसेन
sarvaśaikyāyasena
|
सर्वशैक्यायसाभ्याम्
sarvaśaikyāyasābhyām
|
सर्वशैक्यायसैः
sarvaśaikyāyasaiḥ
|
Dativo |
सर्वशैक्यायसाय
sarvaśaikyāyasāya
|
सर्वशैक्यायसाभ्याम्
sarvaśaikyāyasābhyām
|
सर्वशैक्यायसेभ्यः
sarvaśaikyāyasebhyaḥ
|
Ablativo |
सर्वशैक्यायसात्
sarvaśaikyāyasāt
|
सर्वशैक्यायसाभ्याम्
sarvaśaikyāyasābhyām
|
सर्वशैक्यायसेभ्यः
sarvaśaikyāyasebhyaḥ
|
Genitivo |
सर्वशैक्यायसस्य
sarvaśaikyāyasasya
|
सर्वशैक्यायसयोः
sarvaśaikyāyasayoḥ
|
सर्वशैक्यायसानाम्
sarvaśaikyāyasānām
|
Locativo |
सर्वशैक्यायसे
sarvaśaikyāyase
|
सर्वशैक्यायसयोः
sarvaśaikyāyasayoḥ
|
सर्वशैक्यायसेषु
sarvaśaikyāyaseṣu
|