| Singular | Dual | Plural |
Nominative |
सर्वशोकविनाशिनी
sarvaśokavināśinī
|
सर्वशोकविनाशिन्यौ
sarvaśokavināśinyau
|
सर्वशोकविनाशिन्यः
sarvaśokavināśinyaḥ
|
Vocative |
सर्वशोकविनाशिनि
sarvaśokavināśini
|
सर्वशोकविनाशिन्यौ
sarvaśokavināśinyau
|
सर्वशोकविनाशिन्यः
sarvaśokavināśinyaḥ
|
Accusative |
सर्वशोकविनाशिनीम्
sarvaśokavināśinīm
|
सर्वशोकविनाशिन्यौ
sarvaśokavināśinyau
|
सर्वशोकविनाशिनीः
sarvaśokavināśinīḥ
|
Instrumental |
सर्वशोकविनाशिन्या
sarvaśokavināśinyā
|
सर्वशोकविनाशिनीभ्याम्
sarvaśokavināśinībhyām
|
सर्वशोकविनाशिनीभिः
sarvaśokavināśinībhiḥ
|
Dative |
सर्वशोकविनाशिन्यै
sarvaśokavināśinyai
|
सर्वशोकविनाशिनीभ्याम्
sarvaśokavināśinībhyām
|
सर्वशोकविनाशिनीभ्यः
sarvaśokavināśinībhyaḥ
|
Ablative |
सर्वशोकविनाशिन्याः
sarvaśokavināśinyāḥ
|
सर्वशोकविनाशिनीभ्याम्
sarvaśokavināśinībhyām
|
सर्वशोकविनाशिनीभ्यः
sarvaśokavināśinībhyaḥ
|
Genitive |
सर्वशोकविनाशिन्याः
sarvaśokavināśinyāḥ
|
सर्वशोकविनाशिन्योः
sarvaśokavināśinyoḥ
|
सर्वशोकविनाशिनीनाम्
sarvaśokavināśinīnām
|
Locative |
सर्वशोकविनाशिन्याम्
sarvaśokavināśinyām
|
सर्वशोकविनाशिन्योः
sarvaśokavināśinyoḥ
|
सर्वशोकविनाशिनीषु
sarvaśokavināśinīṣu
|