Sanskrit tools

Sanskrit declension


Declension of सर्वशोकविनाशिनी sarvaśokavināśinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्वशोकविनाशिनी sarvaśokavināśinī
सर्वशोकविनाशिन्यौ sarvaśokavināśinyau
सर्वशोकविनाशिन्यः sarvaśokavināśinyaḥ
Vocative सर्वशोकविनाशिनि sarvaśokavināśini
सर्वशोकविनाशिन्यौ sarvaśokavināśinyau
सर्वशोकविनाशिन्यः sarvaśokavināśinyaḥ
Accusative सर्वशोकविनाशिनीम् sarvaśokavināśinīm
सर्वशोकविनाशिन्यौ sarvaśokavināśinyau
सर्वशोकविनाशिनीः sarvaśokavināśinīḥ
Instrumental सर्वशोकविनाशिन्या sarvaśokavināśinyā
सर्वशोकविनाशिनीभ्याम् sarvaśokavināśinībhyām
सर्वशोकविनाशिनीभिः sarvaśokavināśinībhiḥ
Dative सर्वशोकविनाशिन्यै sarvaśokavināśinyai
सर्वशोकविनाशिनीभ्याम् sarvaśokavināśinībhyām
सर्वशोकविनाशिनीभ्यः sarvaśokavināśinībhyaḥ
Ablative सर्वशोकविनाशिन्याः sarvaśokavināśinyāḥ
सर्वशोकविनाशिनीभ्याम् sarvaśokavināśinībhyām
सर्वशोकविनाशिनीभ्यः sarvaśokavināśinībhyaḥ
Genitive सर्वशोकविनाशिन्याः sarvaśokavināśinyāḥ
सर्वशोकविनाशिन्योः sarvaśokavināśinyoḥ
सर्वशोकविनाशिनीनाम् sarvaśokavināśinīnām
Locative सर्वशोकविनाशिन्याम् sarvaśokavināśinyām
सर्वशोकविनाशिन्योः sarvaśokavināśinyoḥ
सर्वशोकविनाशिनीषु sarvaśokavināśinīṣu