Sanskrit tools

Sanskrit declension


Declension of सर्वशोकविनाशिन् sarvaśokavināśin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सर्वशोकविनाशि sarvaśokavināśi
सर्वशोकविनाशिनी sarvaśokavināśinī
सर्वशोकविनाशीनि sarvaśokavināśīni
Vocative सर्वशोकविनाशि sarvaśokavināśi
सर्वशोकविनाशिन् sarvaśokavināśin
सर्वशोकविनाशिनी sarvaśokavināśinī
सर्वशोकविनाशीनि sarvaśokavināśīni
Accusative सर्वशोकविनाशि sarvaśokavināśi
सर्वशोकविनाशिनी sarvaśokavināśinī
सर्वशोकविनाशीनि sarvaśokavināśīni
Instrumental सर्वशोकविनाशिना sarvaśokavināśinā
सर्वशोकविनाशिभ्याम् sarvaśokavināśibhyām
सर्वशोकविनाशिभिः sarvaśokavināśibhiḥ
Dative सर्वशोकविनाशिने sarvaśokavināśine
सर्वशोकविनाशिभ्याम् sarvaśokavināśibhyām
सर्वशोकविनाशिभ्यः sarvaśokavināśibhyaḥ
Ablative सर्वशोकविनाशिनः sarvaśokavināśinaḥ
सर्वशोकविनाशिभ्याम् sarvaśokavināśibhyām
सर्वशोकविनाशिभ्यः sarvaśokavināśibhyaḥ
Genitive सर्वशोकविनाशिनः sarvaśokavināśinaḥ
सर्वशोकविनाशिनोः sarvaśokavināśinoḥ
सर्वशोकविनाशिनाम् sarvaśokavināśinām
Locative सर्वशोकविनाशिनि sarvaśokavināśini
सर्वशोकविनाशिनोः sarvaśokavināśinoḥ
सर्वशोकविनाशिषु sarvaśokavināśiṣu