Singular | Dual | Plural | |
Nominativo |
सर्वशोकविनाशि
sarvaśokavināśi |
सर्वशोकविनाशिनी
sarvaśokavināśinī |
सर्वशोकविनाशीनि
sarvaśokavināśīni |
Vocativo |
सर्वशोकविनाशि
sarvaśokavināśi सर्वशोकविनाशिन् sarvaśokavināśin |
सर्वशोकविनाशिनी
sarvaśokavināśinī |
सर्वशोकविनाशीनि
sarvaśokavināśīni |
Acusativo |
सर्वशोकविनाशि
sarvaśokavināśi |
सर्वशोकविनाशिनी
sarvaśokavināśinī |
सर्वशोकविनाशीनि
sarvaśokavināśīni |
Instrumental |
सर्वशोकविनाशिना
sarvaśokavināśinā |
सर्वशोकविनाशिभ्याम्
sarvaśokavināśibhyām |
सर्वशोकविनाशिभिः
sarvaśokavināśibhiḥ |
Dativo |
सर्वशोकविनाशिने
sarvaśokavināśine |
सर्वशोकविनाशिभ्याम्
sarvaśokavināśibhyām |
सर्वशोकविनाशिभ्यः
sarvaśokavināśibhyaḥ |
Ablativo |
सर्वशोकविनाशिनः
sarvaśokavināśinaḥ |
सर्वशोकविनाशिभ्याम्
sarvaśokavināśibhyām |
सर्वशोकविनाशिभ्यः
sarvaśokavināśibhyaḥ |
Genitivo |
सर्वशोकविनाशिनः
sarvaśokavināśinaḥ |
सर्वशोकविनाशिनोः
sarvaśokavināśinoḥ |
सर्वशोकविनाशिनाम्
sarvaśokavināśinām |
Locativo |
सर्वशोकविनाशिनि
sarvaśokavināśini |
सर्वशोकविनाशिनोः
sarvaśokavināśinoḥ |
सर्वशोकविनाशिषु
sarvaśokavināśiṣu |