Sanskrit tools

Sanskrit declension


Declension of सर्वश्राव्या sarvaśrāvyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वश्राव्या sarvaśrāvyā
सर्वश्राव्ये sarvaśrāvye
सर्वश्राव्याः sarvaśrāvyāḥ
Vocative सर्वश्राव्ये sarvaśrāvye
सर्वश्राव्ये sarvaśrāvye
सर्वश्राव्याः sarvaśrāvyāḥ
Accusative सर्वश्राव्याम् sarvaśrāvyām
सर्वश्राव्ये sarvaśrāvye
सर्वश्राव्याः sarvaśrāvyāḥ
Instrumental सर्वश्राव्यया sarvaśrāvyayā
सर्वश्राव्याभ्याम् sarvaśrāvyābhyām
सर्वश्राव्याभिः sarvaśrāvyābhiḥ
Dative सर्वश्राव्यायै sarvaśrāvyāyai
सर्वश्राव्याभ्याम् sarvaśrāvyābhyām
सर्वश्राव्याभ्यः sarvaśrāvyābhyaḥ
Ablative सर्वश्राव्यायाः sarvaśrāvyāyāḥ
सर्वश्राव्याभ्याम् sarvaśrāvyābhyām
सर्वश्राव्याभ्यः sarvaśrāvyābhyaḥ
Genitive सर्वश्राव्यायाः sarvaśrāvyāyāḥ
सर्वश्राव्ययोः sarvaśrāvyayoḥ
सर्वश्राव्याणाम् sarvaśrāvyāṇām
Locative सर्वश्राव्यायाम् sarvaśrāvyāyām
सर्वश्राव्ययोः sarvaśrāvyayoḥ
सर्वश्राव्यासु sarvaśrāvyāsu