| Singular | Dual | Plural |
Nominativo |
सर्वश्राव्या
sarvaśrāvyā
|
सर्वश्राव्ये
sarvaśrāvye
|
सर्वश्राव्याः
sarvaśrāvyāḥ
|
Vocativo |
सर्वश्राव्ये
sarvaśrāvye
|
सर्वश्राव्ये
sarvaśrāvye
|
सर्वश्राव्याः
sarvaśrāvyāḥ
|
Acusativo |
सर्वश्राव्याम्
sarvaśrāvyām
|
सर्वश्राव्ये
sarvaśrāvye
|
सर्वश्राव्याः
sarvaśrāvyāḥ
|
Instrumental |
सर्वश्राव्यया
sarvaśrāvyayā
|
सर्वश्राव्याभ्याम्
sarvaśrāvyābhyām
|
सर्वश्राव्याभिः
sarvaśrāvyābhiḥ
|
Dativo |
सर्वश्राव्यायै
sarvaśrāvyāyai
|
सर्वश्राव्याभ्याम्
sarvaśrāvyābhyām
|
सर्वश्राव्याभ्यः
sarvaśrāvyābhyaḥ
|
Ablativo |
सर्वश्राव्यायाः
sarvaśrāvyāyāḥ
|
सर्वश्राव्याभ्याम्
sarvaśrāvyābhyām
|
सर्वश्राव्याभ्यः
sarvaśrāvyābhyaḥ
|
Genitivo |
सर्वश्राव्यायाः
sarvaśrāvyāyāḥ
|
सर्वश्राव्ययोः
sarvaśrāvyayoḥ
|
सर्वश्राव्याणाम्
sarvaśrāvyāṇām
|
Locativo |
सर्वश्राव्यायाम्
sarvaśrāvyāyām
|
सर्वश्राव्ययोः
sarvaśrāvyayoḥ
|
सर्वश्राव्यासु
sarvaśrāvyāsu
|