Sanskrit tools

Sanskrit declension


Declension of सर्वश्रुतिपुराणसारसंग्रह sarvaśrutipurāṇasārasaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वश्रुतिपुराणसारसंग्रहः sarvaśrutipurāṇasārasaṁgrahaḥ
सर्वश्रुतिपुराणसारसंग्रहौ sarvaśrutipurāṇasārasaṁgrahau
सर्वश्रुतिपुराणसारसंग्रहाः sarvaśrutipurāṇasārasaṁgrahāḥ
Vocative सर्वश्रुतिपुराणसारसंग्रह sarvaśrutipurāṇasārasaṁgraha
सर्वश्रुतिपुराणसारसंग्रहौ sarvaśrutipurāṇasārasaṁgrahau
सर्वश्रुतिपुराणसारसंग्रहाः sarvaśrutipurāṇasārasaṁgrahāḥ
Accusative सर्वश्रुतिपुराणसारसंग्रहम् sarvaśrutipurāṇasārasaṁgraham
सर्वश्रुतिपुराणसारसंग्रहौ sarvaśrutipurāṇasārasaṁgrahau
सर्वश्रुतिपुराणसारसंग्रहान् sarvaśrutipurāṇasārasaṁgrahān
Instrumental सर्वश्रुतिपुराणसारसंग्रहेण sarvaśrutipurāṇasārasaṁgraheṇa
सर्वश्रुतिपुराणसारसंग्रहाभ्याम् sarvaśrutipurāṇasārasaṁgrahābhyām
सर्वश्रुतिपुराणसारसंग्रहैः sarvaśrutipurāṇasārasaṁgrahaiḥ
Dative सर्वश्रुतिपुराणसारसंग्रहाय sarvaśrutipurāṇasārasaṁgrahāya
सर्वश्रुतिपुराणसारसंग्रहाभ्याम् sarvaśrutipurāṇasārasaṁgrahābhyām
सर्वश्रुतिपुराणसारसंग्रहेभ्यः sarvaśrutipurāṇasārasaṁgrahebhyaḥ
Ablative सर्वश्रुतिपुराणसारसंग्रहात् sarvaśrutipurāṇasārasaṁgrahāt
सर्वश्रुतिपुराणसारसंग्रहाभ्याम् sarvaśrutipurāṇasārasaṁgrahābhyām
सर्वश्रुतिपुराणसारसंग्रहेभ्यः sarvaśrutipurāṇasārasaṁgrahebhyaḥ
Genitive सर्वश्रुतिपुराणसारसंग्रहस्य sarvaśrutipurāṇasārasaṁgrahasya
सर्वश्रुतिपुराणसारसंग्रहयोः sarvaśrutipurāṇasārasaṁgrahayoḥ
सर्वश्रुतिपुराणसारसंग्रहाणाम् sarvaśrutipurāṇasārasaṁgrahāṇām
Locative सर्वश्रुतिपुराणसारसंग्रहे sarvaśrutipurāṇasārasaṁgrahe
सर्वश्रुतिपुराणसारसंग्रहयोः sarvaśrutipurāṇasārasaṁgrahayoḥ
सर्वश्रुतिपुराणसारसंग्रहेषु sarvaśrutipurāṇasārasaṁgraheṣu