| Singular | Dual | Plural |
Nominativo |
सर्वश्रुतिपुराणसारसंग्रहः
sarvaśrutipurāṇasārasaṁgrahaḥ
|
सर्वश्रुतिपुराणसारसंग्रहौ
sarvaśrutipurāṇasārasaṁgrahau
|
सर्वश्रुतिपुराणसारसंग्रहाः
sarvaśrutipurāṇasārasaṁgrahāḥ
|
Vocativo |
सर्वश्रुतिपुराणसारसंग्रह
sarvaśrutipurāṇasārasaṁgraha
|
सर्वश्रुतिपुराणसारसंग्रहौ
sarvaśrutipurāṇasārasaṁgrahau
|
सर्वश्रुतिपुराणसारसंग्रहाः
sarvaśrutipurāṇasārasaṁgrahāḥ
|
Acusativo |
सर्वश्रुतिपुराणसारसंग्रहम्
sarvaśrutipurāṇasārasaṁgraham
|
सर्वश्रुतिपुराणसारसंग्रहौ
sarvaśrutipurāṇasārasaṁgrahau
|
सर्वश्रुतिपुराणसारसंग्रहान्
sarvaśrutipurāṇasārasaṁgrahān
|
Instrumental |
सर्वश्रुतिपुराणसारसंग्रहेण
sarvaśrutipurāṇasārasaṁgraheṇa
|
सर्वश्रुतिपुराणसारसंग्रहाभ्याम्
sarvaśrutipurāṇasārasaṁgrahābhyām
|
सर्वश्रुतिपुराणसारसंग्रहैः
sarvaśrutipurāṇasārasaṁgrahaiḥ
|
Dativo |
सर्वश्रुतिपुराणसारसंग्रहाय
sarvaśrutipurāṇasārasaṁgrahāya
|
सर्वश्रुतिपुराणसारसंग्रहाभ्याम्
sarvaśrutipurāṇasārasaṁgrahābhyām
|
सर्वश्रुतिपुराणसारसंग्रहेभ्यः
sarvaśrutipurāṇasārasaṁgrahebhyaḥ
|
Ablativo |
सर्वश्रुतिपुराणसारसंग्रहात्
sarvaśrutipurāṇasārasaṁgrahāt
|
सर्वश्रुतिपुराणसारसंग्रहाभ्याम्
sarvaśrutipurāṇasārasaṁgrahābhyām
|
सर्वश्रुतिपुराणसारसंग्रहेभ्यः
sarvaśrutipurāṇasārasaṁgrahebhyaḥ
|
Genitivo |
सर्वश्रुतिपुराणसारसंग्रहस्य
sarvaśrutipurāṇasārasaṁgrahasya
|
सर्वश्रुतिपुराणसारसंग्रहयोः
sarvaśrutipurāṇasārasaṁgrahayoḥ
|
सर्वश्रुतिपुराणसारसंग्रहाणाम्
sarvaśrutipurāṇasārasaṁgrahāṇām
|
Locativo |
सर्वश्रुतिपुराणसारसंग्रहे
sarvaśrutipurāṇasārasaṁgrahe
|
सर्वश्रुतिपुराणसारसंग्रहयोः
sarvaśrutipurāṇasārasaṁgrahayoḥ
|
सर्वश्रुतिपुराणसारसंग्रहेषु
sarvaśrutipurāṇasārasaṁgraheṣu
|