| Singular | Dual | Plural |
Nominative |
सर्वश्वेतम्
sarvaśvetam
|
सर्वश्वेते
sarvaśvete
|
सर्वश्वेतानि
sarvaśvetāni
|
Vocative |
सर्वश्वेत
sarvaśveta
|
सर्वश्वेते
sarvaśvete
|
सर्वश्वेतानि
sarvaśvetāni
|
Accusative |
सर्वश्वेतम्
sarvaśvetam
|
सर्वश्वेते
sarvaśvete
|
सर्वश्वेतानि
sarvaśvetāni
|
Instrumental |
सर्वश्वेतेन
sarvaśvetena
|
सर्वश्वेताभ्याम्
sarvaśvetābhyām
|
सर्वश्वेतैः
sarvaśvetaiḥ
|
Dative |
सर्वश्वेताय
sarvaśvetāya
|
सर्वश्वेताभ्याम्
sarvaśvetābhyām
|
सर्वश्वेतेभ्यः
sarvaśvetebhyaḥ
|
Ablative |
सर्वश्वेतात्
sarvaśvetāt
|
सर्वश्वेताभ्याम्
sarvaśvetābhyām
|
सर्वश्वेतेभ्यः
sarvaśvetebhyaḥ
|
Genitive |
सर्वश्वेतस्य
sarvaśvetasya
|
सर्वश्वेतयोः
sarvaśvetayoḥ
|
सर्वश्वेतानाम्
sarvaśvetānām
|
Locative |
सर्वश्वेते
sarvaśvete
|
सर्वश्वेतयोः
sarvaśvetayoḥ
|
सर्वश्वेतेषु
sarvaśveteṣu
|