Sanskrit tools

Sanskrit declension


Declension of सर्वश्वेत sarvaśveta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वश्वेतम् sarvaśvetam
सर्वश्वेते sarvaśvete
सर्वश्वेतानि sarvaśvetāni
Vocative सर्वश्वेत sarvaśveta
सर्वश्वेते sarvaśvete
सर्वश्वेतानि sarvaśvetāni
Accusative सर्वश्वेतम् sarvaśvetam
सर्वश्वेते sarvaśvete
सर्वश्वेतानि sarvaśvetāni
Instrumental सर्वश्वेतेन sarvaśvetena
सर्वश्वेताभ्याम् sarvaśvetābhyām
सर्वश्वेतैः sarvaśvetaiḥ
Dative सर्वश्वेताय sarvaśvetāya
सर्वश्वेताभ्याम् sarvaśvetābhyām
सर्वश्वेतेभ्यः sarvaśvetebhyaḥ
Ablative सर्वश्वेतात् sarvaśvetāt
सर्वश्वेताभ्याम् sarvaśvetābhyām
सर्वश्वेतेभ्यः sarvaśvetebhyaḥ
Genitive सर्वश्वेतस्य sarvaśvetasya
सर्वश्वेतयोः sarvaśvetayoḥ
सर्वश्वेतानाम् sarvaśvetānām
Locative सर्वश्वेते sarvaśvete
सर्वश्वेतयोः sarvaśvetayoḥ
सर्वश्वेतेषु sarvaśveteṣu