| Singular | Dual | Plural |
Nominativo |
सर्वश्वेतम्
sarvaśvetam
|
सर्वश्वेते
sarvaśvete
|
सर्वश्वेतानि
sarvaśvetāni
|
Vocativo |
सर्वश्वेत
sarvaśveta
|
सर्वश्वेते
sarvaśvete
|
सर्वश्वेतानि
sarvaśvetāni
|
Acusativo |
सर्वश्वेतम्
sarvaśvetam
|
सर्वश्वेते
sarvaśvete
|
सर्वश्वेतानि
sarvaśvetāni
|
Instrumental |
सर्वश्वेतेन
sarvaśvetena
|
सर्वश्वेताभ्याम्
sarvaśvetābhyām
|
सर्वश्वेतैः
sarvaśvetaiḥ
|
Dativo |
सर्वश्वेताय
sarvaśvetāya
|
सर्वश्वेताभ्याम्
sarvaśvetābhyām
|
सर्वश्वेतेभ्यः
sarvaśvetebhyaḥ
|
Ablativo |
सर्वश्वेतात्
sarvaśvetāt
|
सर्वश्वेताभ्याम्
sarvaśvetābhyām
|
सर्वश्वेतेभ्यः
sarvaśvetebhyaḥ
|
Genitivo |
सर्वश्वेतस्य
sarvaśvetasya
|
सर्वश्वेतयोः
sarvaśvetayoḥ
|
सर्वश्वेतानाम्
sarvaśvetānām
|
Locativo |
सर्वश्वेते
sarvaśvete
|
सर्वश्वेतयोः
sarvaśvetayoḥ
|
सर्वश्वेतेषु
sarvaśveteṣu
|