Sanskrit tools

Sanskrit declension


Declension of सर्वसंसर्गलवण sarvasaṁsargalavaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसंसर्गलवणम् sarvasaṁsargalavaṇam
सर्वसंसर्गलवणे sarvasaṁsargalavaṇe
सर्वसंसर्गलवणानि sarvasaṁsargalavaṇāni
Vocative सर्वसंसर्गलवण sarvasaṁsargalavaṇa
सर्वसंसर्गलवणे sarvasaṁsargalavaṇe
सर्वसंसर्गलवणानि sarvasaṁsargalavaṇāni
Accusative सर्वसंसर्गलवणम् sarvasaṁsargalavaṇam
सर्वसंसर्गलवणे sarvasaṁsargalavaṇe
सर्वसंसर्गलवणानि sarvasaṁsargalavaṇāni
Instrumental सर्वसंसर्गलवणेन sarvasaṁsargalavaṇena
सर्वसंसर्गलवणाभ्याम् sarvasaṁsargalavaṇābhyām
सर्वसंसर्गलवणैः sarvasaṁsargalavaṇaiḥ
Dative सर्वसंसर्गलवणाय sarvasaṁsargalavaṇāya
सर्वसंसर्गलवणाभ्याम् sarvasaṁsargalavaṇābhyām
सर्वसंसर्गलवणेभ्यः sarvasaṁsargalavaṇebhyaḥ
Ablative सर्वसंसर्गलवणात् sarvasaṁsargalavaṇāt
सर्वसंसर्गलवणाभ्याम् sarvasaṁsargalavaṇābhyām
सर्वसंसर्गलवणेभ्यः sarvasaṁsargalavaṇebhyaḥ
Genitive सर्वसंसर्गलवणस्य sarvasaṁsargalavaṇasya
सर्वसंसर्गलवणयोः sarvasaṁsargalavaṇayoḥ
सर्वसंसर्गलवणानाम् sarvasaṁsargalavaṇānām
Locative सर्वसंसर्गलवणे sarvasaṁsargalavaṇe
सर्वसंसर्गलवणयोः sarvasaṁsargalavaṇayoḥ
सर्वसंसर्गलवणेषु sarvasaṁsargalavaṇeṣu