| Singular | Dual | Plural |
Nominativo |
सर्वसंसर्गलवणम्
sarvasaṁsargalavaṇam
|
सर्वसंसर्गलवणे
sarvasaṁsargalavaṇe
|
सर्वसंसर्गलवणानि
sarvasaṁsargalavaṇāni
|
Vocativo |
सर्वसंसर्गलवण
sarvasaṁsargalavaṇa
|
सर्वसंसर्गलवणे
sarvasaṁsargalavaṇe
|
सर्वसंसर्गलवणानि
sarvasaṁsargalavaṇāni
|
Acusativo |
सर्वसंसर्गलवणम्
sarvasaṁsargalavaṇam
|
सर्वसंसर्गलवणे
sarvasaṁsargalavaṇe
|
सर्वसंसर्गलवणानि
sarvasaṁsargalavaṇāni
|
Instrumental |
सर्वसंसर्गलवणेन
sarvasaṁsargalavaṇena
|
सर्वसंसर्गलवणाभ्याम्
sarvasaṁsargalavaṇābhyām
|
सर्वसंसर्गलवणैः
sarvasaṁsargalavaṇaiḥ
|
Dativo |
सर्वसंसर्गलवणाय
sarvasaṁsargalavaṇāya
|
सर्वसंसर्गलवणाभ्याम्
sarvasaṁsargalavaṇābhyām
|
सर्वसंसर्गलवणेभ्यः
sarvasaṁsargalavaṇebhyaḥ
|
Ablativo |
सर्वसंसर्गलवणात्
sarvasaṁsargalavaṇāt
|
सर्वसंसर्गलवणाभ्याम्
sarvasaṁsargalavaṇābhyām
|
सर्वसंसर्गलवणेभ्यः
sarvasaṁsargalavaṇebhyaḥ
|
Genitivo |
सर्वसंसर्गलवणस्य
sarvasaṁsargalavaṇasya
|
सर्वसंसर्गलवणयोः
sarvasaṁsargalavaṇayoḥ
|
सर्वसंसर्गलवणानाम्
sarvasaṁsargalavaṇānām
|
Locativo |
सर्वसंसर्गलवणे
sarvasaṁsargalavaṇe
|
सर्वसंसर्गलवणयोः
sarvasaṁsargalavaṇayoḥ
|
सर्वसंसर्गलवणेषु
sarvasaṁsargalavaṇeṣu
|