Sanskrit tools

Sanskrit declension


Declension of सर्वसंस्थ sarvasaṁstha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसंस्थम् sarvasaṁstham
सर्वसंस्थे sarvasaṁsthe
सर्वसंस्थानि sarvasaṁsthāni
Vocative सर्वसंस्थ sarvasaṁstha
सर्वसंस्थे sarvasaṁsthe
सर्वसंस्थानि sarvasaṁsthāni
Accusative सर्वसंस्थम् sarvasaṁstham
सर्वसंस्थे sarvasaṁsthe
सर्वसंस्थानि sarvasaṁsthāni
Instrumental सर्वसंस्थेन sarvasaṁsthena
सर्वसंस्थाभ्याम् sarvasaṁsthābhyām
सर्वसंस्थैः sarvasaṁsthaiḥ
Dative सर्वसंस्थाय sarvasaṁsthāya
सर्वसंस्थाभ्याम् sarvasaṁsthābhyām
सर्वसंस्थेभ्यः sarvasaṁsthebhyaḥ
Ablative सर्वसंस्थात् sarvasaṁsthāt
सर्वसंस्थाभ्याम् sarvasaṁsthābhyām
सर्वसंस्थेभ्यः sarvasaṁsthebhyaḥ
Genitive सर्वसंस्थस्य sarvasaṁsthasya
सर्वसंस्थयोः sarvasaṁsthayoḥ
सर्वसंस्थानाम् sarvasaṁsthānām
Locative सर्वसंस्थे sarvasaṁsthe
सर्वसंस्थयोः sarvasaṁsthayoḥ
सर्वसंस्थेषु sarvasaṁstheṣu