| Singular | Dual | Plural |
Nominativo |
सर्वसंस्थम्
sarvasaṁstham
|
सर्वसंस्थे
sarvasaṁsthe
|
सर्वसंस्थानि
sarvasaṁsthāni
|
Vocativo |
सर्वसंस्थ
sarvasaṁstha
|
सर्वसंस्थे
sarvasaṁsthe
|
सर्वसंस्थानि
sarvasaṁsthāni
|
Acusativo |
सर्वसंस्थम्
sarvasaṁstham
|
सर्वसंस्थे
sarvasaṁsthe
|
सर्वसंस्थानि
sarvasaṁsthāni
|
Instrumental |
सर्वसंस्थेन
sarvasaṁsthena
|
सर्वसंस्थाभ्याम्
sarvasaṁsthābhyām
|
सर्वसंस्थैः
sarvasaṁsthaiḥ
|
Dativo |
सर्वसंस्थाय
sarvasaṁsthāya
|
सर्वसंस्थाभ्याम्
sarvasaṁsthābhyām
|
सर्वसंस्थेभ्यः
sarvasaṁsthebhyaḥ
|
Ablativo |
सर्वसंस्थात्
sarvasaṁsthāt
|
सर्वसंस्थाभ्याम्
sarvasaṁsthābhyām
|
सर्वसंस्थेभ्यः
sarvasaṁsthebhyaḥ
|
Genitivo |
सर्वसंस्थस्य
sarvasaṁsthasya
|
सर्वसंस्थयोः
sarvasaṁsthayoḥ
|
सर्वसंस्थानाम्
sarvasaṁsthānām
|
Locativo |
सर्वसंस्थे
sarvasaṁsthe
|
सर्वसंस्थयोः
sarvasaṁsthayoḥ
|
सर्वसंस्थेषु
sarvasaṁstheṣu
|