Sanskrit tools

Sanskrit declension


Declension of सर्वसंहारा sarvasaṁhārā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वसंहाराः sarvasaṁhārāḥ
सर्वसंहारौ sarvasaṁhārau
सर्वसंहाराः sarvasaṁhārāḥ
Vocative सर्वसंहाराः sarvasaṁhārāḥ
सर्वसंहारौ sarvasaṁhārau
सर्वसंहाराः sarvasaṁhārāḥ
Accusative सर्वसंहाराम् sarvasaṁhārām
सर्वसंहारौ sarvasaṁhārau
सर्वसंहारः sarvasaṁhāraḥ
Instrumental सर्वसंहारा sarvasaṁhārā
सर्वसंहाराभ्याम् sarvasaṁhārābhyām
सर्वसंहाराभिः sarvasaṁhārābhiḥ
Dative सर्वसंहारे sarvasaṁhāre
सर्वसंहाराभ्याम् sarvasaṁhārābhyām
सर्वसंहाराभ्यः sarvasaṁhārābhyaḥ
Ablative सर्वसंहारः sarvasaṁhāraḥ
सर्वसंहाराभ्याम् sarvasaṁhārābhyām
सर्वसंहाराभ्यः sarvasaṁhārābhyaḥ
Genitive सर्वसंहारः sarvasaṁhāraḥ
सर्वसंहारोः sarvasaṁhāroḥ
सर्वसंहाराम् sarvasaṁhārām
Locative सर्वसंहारि sarvasaṁhāri
सर्वसंहारोः sarvasaṁhāroḥ
सर्वसंहारासु sarvasaṁhārāsu