| Singular | Dual | Plural |
Nominativo |
सर्वसंहाराः
sarvasaṁhārāḥ
|
सर्वसंहारौ
sarvasaṁhārau
|
सर्वसंहाराः
sarvasaṁhārāḥ
|
Vocativo |
सर्वसंहाराः
sarvasaṁhārāḥ
|
सर्वसंहारौ
sarvasaṁhārau
|
सर्वसंहाराः
sarvasaṁhārāḥ
|
Acusativo |
सर्वसंहाराम्
sarvasaṁhārām
|
सर्वसंहारौ
sarvasaṁhārau
|
सर्वसंहारः
sarvasaṁhāraḥ
|
Instrumental |
सर्वसंहारा
sarvasaṁhārā
|
सर्वसंहाराभ्याम्
sarvasaṁhārābhyām
|
सर्वसंहाराभिः
sarvasaṁhārābhiḥ
|
Dativo |
सर्वसंहारे
sarvasaṁhāre
|
सर्वसंहाराभ्याम्
sarvasaṁhārābhyām
|
सर्वसंहाराभ्यः
sarvasaṁhārābhyaḥ
|
Ablativo |
सर्वसंहारः
sarvasaṁhāraḥ
|
सर्वसंहाराभ्याम्
sarvasaṁhārābhyām
|
सर्वसंहाराभ्यः
sarvasaṁhārābhyaḥ
|
Genitivo |
सर्वसंहारः
sarvasaṁhāraḥ
|
सर्वसंहारोः
sarvasaṁhāroḥ
|
सर्वसंहाराम्
sarvasaṁhārām
|
Locativo |
सर्वसंहारि
sarvasaṁhāri
|
सर्वसंहारोः
sarvasaṁhāroḥ
|
सर्वसंहारासु
sarvasaṁhārāsu
|