| Singular | Dual | Plural |
Nominative |
सर्वसंहारी
sarvasaṁhārī
|
सर्वसंहारिणौ
sarvasaṁhāriṇau
|
सर्वसंहारिणः
sarvasaṁhāriṇaḥ
|
Vocative |
सर्वसंहारिन्
sarvasaṁhārin
|
सर्वसंहारिणौ
sarvasaṁhāriṇau
|
सर्वसंहारिणः
sarvasaṁhāriṇaḥ
|
Accusative |
सर्वसंहारिणम्
sarvasaṁhāriṇam
|
सर्वसंहारिणौ
sarvasaṁhāriṇau
|
सर्वसंहारिणः
sarvasaṁhāriṇaḥ
|
Instrumental |
सर्वसंहारिणा
sarvasaṁhāriṇā
|
सर्वसंहारिभ्याम्
sarvasaṁhāribhyām
|
सर्वसंहारिभिः
sarvasaṁhāribhiḥ
|
Dative |
सर्वसंहारिणे
sarvasaṁhāriṇe
|
सर्वसंहारिभ्याम्
sarvasaṁhāribhyām
|
सर्वसंहारिभ्यः
sarvasaṁhāribhyaḥ
|
Ablative |
सर्वसंहारिणः
sarvasaṁhāriṇaḥ
|
सर्वसंहारिभ्याम्
sarvasaṁhāribhyām
|
सर्वसंहारिभ्यः
sarvasaṁhāribhyaḥ
|
Genitive |
सर्वसंहारिणः
sarvasaṁhāriṇaḥ
|
सर्वसंहारिणोः
sarvasaṁhāriṇoḥ
|
सर्वसंहारिणम्
sarvasaṁhāriṇam
|
Locative |
सर्वसंहारिणि
sarvasaṁhāriṇi
|
सर्वसंहारिणोः
sarvasaṁhāriṇoḥ
|
सर्वसंहारिषु
sarvasaṁhāriṣu
|