| Singular | Dual | Plural |
Nominativo |
सर्वसंहारी
sarvasaṁhārī
|
सर्वसंहारिणौ
sarvasaṁhāriṇau
|
सर्वसंहारिणः
sarvasaṁhāriṇaḥ
|
Vocativo |
सर्वसंहारिन्
sarvasaṁhārin
|
सर्वसंहारिणौ
sarvasaṁhāriṇau
|
सर्वसंहारिणः
sarvasaṁhāriṇaḥ
|
Acusativo |
सर्वसंहारिणम्
sarvasaṁhāriṇam
|
सर्वसंहारिणौ
sarvasaṁhāriṇau
|
सर्वसंहारिणः
sarvasaṁhāriṇaḥ
|
Instrumental |
सर्वसंहारिणा
sarvasaṁhāriṇā
|
सर्वसंहारिभ्याम्
sarvasaṁhāribhyām
|
सर्वसंहारिभिः
sarvasaṁhāribhiḥ
|
Dativo |
सर्वसंहारिणे
sarvasaṁhāriṇe
|
सर्वसंहारिभ्याम्
sarvasaṁhāribhyām
|
सर्वसंहारिभ्यः
sarvasaṁhāribhyaḥ
|
Ablativo |
सर्वसंहारिणः
sarvasaṁhāriṇaḥ
|
सर्वसंहारिभ्याम्
sarvasaṁhāribhyām
|
सर्वसंहारिभ्यः
sarvasaṁhāribhyaḥ
|
Genitivo |
सर्वसंहारिणः
sarvasaṁhāriṇaḥ
|
सर्वसंहारिणोः
sarvasaṁhāriṇoḥ
|
सर्वसंहारिणम्
sarvasaṁhāriṇam
|
Locativo |
सर्वसंहारिणि
sarvasaṁhāriṇi
|
सर्वसंहारिणोः
sarvasaṁhāriṇoḥ
|
सर्वसंहारिषु
sarvasaṁhāriṣu
|