| Singular | Dual | Plural |
Nominative |
सर्वसंहारिणी
sarvasaṁhāriṇī
|
सर्वसंहारिण्यौ
sarvasaṁhāriṇyau
|
सर्वसंहारिण्यः
sarvasaṁhāriṇyaḥ
|
Vocative |
सर्वसंहारिणि
sarvasaṁhāriṇi
|
सर्वसंहारिण्यौ
sarvasaṁhāriṇyau
|
सर्वसंहारिण्यः
sarvasaṁhāriṇyaḥ
|
Accusative |
सर्वसंहारिणीम्
sarvasaṁhāriṇīm
|
सर्वसंहारिण्यौ
sarvasaṁhāriṇyau
|
सर्वसंहारिणीः
sarvasaṁhāriṇīḥ
|
Instrumental |
सर्वसंहारिण्या
sarvasaṁhāriṇyā
|
सर्वसंहारिणीभ्याम्
sarvasaṁhāriṇībhyām
|
सर्वसंहारिणीभिः
sarvasaṁhāriṇībhiḥ
|
Dative |
सर्वसंहारिण्यै
sarvasaṁhāriṇyai
|
सर्वसंहारिणीभ्याम्
sarvasaṁhāriṇībhyām
|
सर्वसंहारिणीभ्यः
sarvasaṁhāriṇībhyaḥ
|
Ablative |
सर्वसंहारिण्याः
sarvasaṁhāriṇyāḥ
|
सर्वसंहारिणीभ्याम्
sarvasaṁhāriṇībhyām
|
सर्वसंहारिणीभ्यः
sarvasaṁhāriṇībhyaḥ
|
Genitive |
सर्वसंहारिण्याः
sarvasaṁhāriṇyāḥ
|
सर्वसंहारिण्योः
sarvasaṁhāriṇyoḥ
|
सर्वसंहारिणीनाम्
sarvasaṁhāriṇīnām
|
Locative |
सर्वसंहारिण्याम्
sarvasaṁhāriṇyām
|
सर्वसंहारिण्योः
sarvasaṁhāriṇyoḥ
|
सर्वसंहारिणीषु
sarvasaṁhāriṇīṣu
|