Sanskrit tools

Sanskrit declension


Declension of सर्वसंहारिणी sarvasaṁhāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative सर्वसंहारिणी sarvasaṁhāriṇī
सर्वसंहारिण्यौ sarvasaṁhāriṇyau
सर्वसंहारिण्यः sarvasaṁhāriṇyaḥ
Vocative सर्वसंहारिणि sarvasaṁhāriṇi
सर्वसंहारिण्यौ sarvasaṁhāriṇyau
सर्वसंहारिण्यः sarvasaṁhāriṇyaḥ
Accusative सर्वसंहारिणीम् sarvasaṁhāriṇīm
सर्वसंहारिण्यौ sarvasaṁhāriṇyau
सर्वसंहारिणीः sarvasaṁhāriṇīḥ
Instrumental सर्वसंहारिण्या sarvasaṁhāriṇyā
सर्वसंहारिणीभ्याम् sarvasaṁhāriṇībhyām
सर्वसंहारिणीभिः sarvasaṁhāriṇībhiḥ
Dative सर्वसंहारिण्यै sarvasaṁhāriṇyai
सर्वसंहारिणीभ्याम् sarvasaṁhāriṇībhyām
सर्वसंहारिणीभ्यः sarvasaṁhāriṇībhyaḥ
Ablative सर्वसंहारिण्याः sarvasaṁhāriṇyāḥ
सर्वसंहारिणीभ्याम् sarvasaṁhāriṇībhyām
सर्वसंहारिणीभ्यः sarvasaṁhāriṇībhyaḥ
Genitive सर्वसंहारिण्याः sarvasaṁhāriṇyāḥ
सर्वसंहारिण्योः sarvasaṁhāriṇyoḥ
सर्वसंहारिणीनाम् sarvasaṁhāriṇīnām
Locative सर्वसंहारिण्याम् sarvasaṁhāriṇyām
सर्वसंहारिण्योः sarvasaṁhāriṇyoḥ
सर्वसंहारिणीषु sarvasaṁhāriṇīṣu