Singular | Dual | Plural | |
Nominative |
सर्वसंहारि
sarvasaṁhāri |
सर्वसंहारिणी
sarvasaṁhāriṇī |
सर्वसंहारीणि
sarvasaṁhārīṇi |
Vocative |
सर्वसंहारि
sarvasaṁhāri सर्वसंहारिन् sarvasaṁhārin |
सर्वसंहारिणी
sarvasaṁhāriṇī |
सर्वसंहारीणि
sarvasaṁhārīṇi |
Accusative |
सर्वसंहारि
sarvasaṁhāri |
सर्वसंहारिणी
sarvasaṁhāriṇī |
सर्वसंहारीणि
sarvasaṁhārīṇi |
Instrumental |
सर्वसंहारिणा
sarvasaṁhāriṇā |
सर्वसंहारिभ्याम्
sarvasaṁhāribhyām |
सर्वसंहारिभिः
sarvasaṁhāribhiḥ |
Dative |
सर्वसंहारिणे
sarvasaṁhāriṇe |
सर्वसंहारिभ्याम्
sarvasaṁhāribhyām |
सर्वसंहारिभ्यः
sarvasaṁhāribhyaḥ |
Ablative |
सर्वसंहारिणः
sarvasaṁhāriṇaḥ |
सर्वसंहारिभ्याम्
sarvasaṁhāribhyām |
सर्वसंहारिभ्यः
sarvasaṁhāribhyaḥ |
Genitive |
सर्वसंहारिणः
sarvasaṁhāriṇaḥ |
सर्वसंहारिणोः
sarvasaṁhāriṇoḥ |
सर्वसंहारिणम्
sarvasaṁhāriṇam |
Locative |
सर्वसंहारिणि
sarvasaṁhāriṇi |
सर्वसंहारिणोः
sarvasaṁhāriṇoḥ |
सर्वसंहारिषु
sarvasaṁhāriṣu |