Sanskrit tools

Sanskrit declension


Declension of सर्वसंहारिन् sarvasaṁhārin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative सर्वसंहारि sarvasaṁhāri
सर्वसंहारिणी sarvasaṁhāriṇī
सर्वसंहारीणि sarvasaṁhārīṇi
Vocative सर्वसंहारि sarvasaṁhāri
सर्वसंहारिन् sarvasaṁhārin
सर्वसंहारिणी sarvasaṁhāriṇī
सर्वसंहारीणि sarvasaṁhārīṇi
Accusative सर्वसंहारि sarvasaṁhāri
सर्वसंहारिणी sarvasaṁhāriṇī
सर्वसंहारीणि sarvasaṁhārīṇi
Instrumental सर्वसंहारिणा sarvasaṁhāriṇā
सर्वसंहारिभ्याम् sarvasaṁhāribhyām
सर्वसंहारिभिः sarvasaṁhāribhiḥ
Dative सर्वसंहारिणे sarvasaṁhāriṇe
सर्वसंहारिभ्याम् sarvasaṁhāribhyām
सर्वसंहारिभ्यः sarvasaṁhāribhyaḥ
Ablative सर्वसंहारिणः sarvasaṁhāriṇaḥ
सर्वसंहारिभ्याम् sarvasaṁhāribhyām
सर्वसंहारिभ्यः sarvasaṁhāribhyaḥ
Genitive सर्वसंहारिणः sarvasaṁhāriṇaḥ
सर्वसंहारिणोः sarvasaṁhāriṇoḥ
सर्वसंहारिणम् sarvasaṁhāriṇam
Locative सर्वसंहारिणि sarvasaṁhāriṇi
सर्वसंहारिणोः sarvasaṁhāriṇoḥ
सर्वसंहारिषु sarvasaṁhāriṣu