Singular | Dual | Plural | |
Nominativo |
सर्वसंहारि
sarvasaṁhāri |
सर्वसंहारिणी
sarvasaṁhāriṇī |
सर्वसंहारीणि
sarvasaṁhārīṇi |
Vocativo |
सर्वसंहारि
sarvasaṁhāri सर्वसंहारिन् sarvasaṁhārin |
सर्वसंहारिणी
sarvasaṁhāriṇī |
सर्वसंहारीणि
sarvasaṁhārīṇi |
Acusativo |
सर्वसंहारि
sarvasaṁhāri |
सर्वसंहारिणी
sarvasaṁhāriṇī |
सर्वसंहारीणि
sarvasaṁhārīṇi |
Instrumental |
सर्वसंहारिणा
sarvasaṁhāriṇā |
सर्वसंहारिभ्याम्
sarvasaṁhāribhyām |
सर्वसंहारिभिः
sarvasaṁhāribhiḥ |
Dativo |
सर्वसंहारिणे
sarvasaṁhāriṇe |
सर्वसंहारिभ्याम्
sarvasaṁhāribhyām |
सर्वसंहारिभ्यः
sarvasaṁhāribhyaḥ |
Ablativo |
सर्वसंहारिणः
sarvasaṁhāriṇaḥ |
सर्वसंहारिभ्याम्
sarvasaṁhāribhyām |
सर्वसंहारिभ्यः
sarvasaṁhāribhyaḥ |
Genitivo |
सर्वसंहारिणः
sarvasaṁhāriṇaḥ |
सर्वसंहारिणोः
sarvasaṁhāriṇoḥ |
सर्वसंहारिणम्
sarvasaṁhāriṇam |
Locativo |
सर्वसंहारिणि
sarvasaṁhāriṇi |
सर्वसंहारिणोः
sarvasaṁhāriṇoḥ |
सर्वसंहारिषु
sarvasaṁhāriṣu |